श्रीराधाकृष्णसहस्त्रनामस्तोत्रम्

श्रीराधाकृष्णसहस्त्रनामस्तोत्रम्

ध्यानम्
स्वभावतोऽपास्तसमस्तदोष – मशेषकल्याणगुणैकराशिम् ।
व्यूहाङ्गिनं ब्रह्म परं वरेण्यं ध्यायेम कृष्णं कमलेक्षणं हरिम् ॥
अङ्गे तु वामे वृषभानुजां मुदा विराजमानामनुरूपसौभगाम् ।
सखीसहस्त्रैः परिसेवितां सदा स्मरेम देवीं सकलेष्टकामदाम् ॥
सनत्कुमार उवाच
ततस्त्त्वं नारद पुनः पृष्टवान् वै सदाशिवम् ।
नाम्नां सहस्त्रं तच्चापि प्रोक्तवांस्तच्छृणुष्व मे ।
ध्यात्वा वृन्दावने रम्ये यमुनातीरसंगतम् ॥
कल्पवृक्षं समाश्रित्य तिष्ठन्तं राधिकायुतम् ।
पठेन्नामसहस्त्रं तु युगलाख्यं महामुने ॥
स्तोत्रम्
देवकीनन्दनः शौरिर्वासुदेवो बलानुजः ।
गदाग्रजः कंसमोहः कंससेवकमोहनः ॥१॥
भिन्नार्गलो भिन्नलोहः पितृबाह्यः पितृस्तुतः ।
मातृस्तुतः शिवध्येयो यमुनाजलभेदनः ॥२॥
व्रजवासी व्रजानन्दी नन्दबालो दयानिधिः ।
लीलाबालः पद्मनेत्रो गोकुलोत्सव ईश्वरः ॥३॥
गोपिकानन्दनः कृष्णो गोपानन्दः सतां गतिः ।
बकप्राणहरो विष्णुर्बकमुक्तिप्रदो हरिः ॥४॥
बलदोलाशयशयः श्यामलः सर्वसुन्दरः ।
पद्मनाभो हृषीकेश क्रीडामनुजबालकः ॥५॥
लीलाविध्वस्तशकटो वेदमन्त्राभिषेचितः ।
यशोदानन्दनः कान्तो मुनिकोटिनिषेवितः ॥६॥
नित्यं मधुवनावासी वैकुण्ठः सम्भवः क्रतुः ।
रमापतिर्यदुपतिर्मुरारिर्मधुसूदनः ॥७॥
माधवो मानहारी च श्रीपतिर्भूधरः प्रभुः ।
बृहद्वनमहालीलो नन्दसूनुर्महासनः ॥८॥
तृणावर्तप्राणहारी यशोदाविस्मयप्रदः ।
त्रैलोक्यवक्त्रः पद्माक्षः पद्महस्तः प्रियङ्करः ॥९॥
ब्रह्मण्यो धर्मगोप्ता च भूपतिः श्रीधरः स्वराट् ।
अजाध्यक्षः शिवाध्यक्षो धर्माध्यक्षो महेश्वरः ॥१०॥
वेदान्तवेद्यो ब्रह्मस्थः प्रजापतिरमोघदृक् ।
गोपीकरावलम्बी च गोपबालकसुप्रियः ॥११॥
बलानुयायी बलवान् श्रीदामप्रिय आत्मवान् ।
गोपीगृहाङ्गणरतिर्भद्रः सुश्लोकमङ्गलः ॥१२॥
नवनीतहरो बालो नवनीतप्रियाशनः ।
बालवृन्दी मर्कवृन्दी चकिताक्षः पलायितः ॥१३॥
यशोदातर्जितः कम्पी मायारुदितशोभनः ।
दामोदरोऽप्रमेयात्मा दयालुर्भक्तवत्सलः ॥१४॥
सुबद्धोलूखलो नम्रशिरा गोपीकदर्थितः ।
वृक्षभङ्गी शोकभङ्गी धनदात्मजमोक्षणः ॥१५॥
देवर्षिवचनश्‍लाघी भक्तवात्सल्यसागरः ।
व्रजकोलाहलकरो व्रजानन्दविवर्धनः ॥१६॥
गोपात्मा प्रेरकः साक्षी वृन्दावननिवासकृत् ।
वत्सपालो वत्सपतिर्गोपदारकमण्डनः ॥१७॥
बालक्रीडो बालरतिर्बालकः कनकाङ्गदी ।
पीताम्बरो हेममाली मणिमुक्ताविभूषणः ॥१८॥
किङ्किणीकटकी सूत्री नूपुरी मुद्रिकान्वितः ।
वत्सासुरपतिध्वंसी बकासुरविनाशनः ॥१९॥
अघासुरविनाशी च विनिद्रीकृतबालकः ।
आद्य आत्मप्रदः सङ्गी यमुनातीरभोजनः ॥२०॥
गोपालमण्डलीमध्यः सर्वगोपालभूषणः ।
कृतहस्ततलग्रासो व्यञ्जनाश्रितशाखिकः ॥२१॥
कृतबाहुश्रृङ्गयष्टिर्गुञ्जालंकृतकण्ठकः ।
मयूरपिच्छमुकुटो वनमालविभूषितः ॥२२॥
गैरिकाचित्रितवपुर्नवमेघवपुः स्मरः ।
कोटिकन्दर्पलावण्यो लसन्मकरकुण्डलः ॥२३॥
आजानुबाहुर्भगवान् निद्रारहितलोचनः ।
कोटिसागरगाम्भीर्यः कालकालः सदाशिवः ॥२४॥
विरञ्चिमोहनवपुर्गोपवत्सवपुर्धरः ।
ब्रह्माण्डकोटिजनको ब्रह्ममोहविनाशकः ॥२५॥
ब्रह्मा ब्रह्मेडितः स्वामी शक्रदर्पादिनाशनः ।
गिरिपूजोपदेष्टा च धृतगोवर्धनाचलः ॥२६॥
पुरन्दरेडितः पूज्यः कामधेनुप्रपूजितः ।
सर्वतीर्थाभिषिक्तश्च गोविन्दो गोपरक्षकः ॥२७॥
कालियार्तिकरः क्रूरो नागपत्नीडितो विराट् ।
धेनुकारिः प्रलम्बारिर्वृषासुरविमर्दनः ॥२८॥
मयासुरात्मजध्वंसी केशिकण्ठविदारकः ।
गोपगोप्ता धेनुगोप्ता दावाग्निपरिशोषकः ॥२९॥
गोपकन्यावस्त्रहारी गोपकन्यावरप्रदः ।
यज्ञपत्‍न्यन्नभोजी च मुनिमानापहारकः ॥३०॥
जलेशमानमथनो नन्दगोपालजीवनः ।
गन्धर्वशापमोक्ता च शङ्खचूडशिरोहरः ॥३१॥
वंशीवटी वेणुवादी गोपीचिन्तापहारकः ।
सर्वगोप्ता समाह्वानः सर्वगोपीमनोरथः ॥३२॥
व्यङ्ग्यधर्मप्रवक्ता च गोपीमण्डलमोहनः ।
रासक्रीडारसास्वादी रसिको राधिकाधवः ॥३३॥
किशोरीप्राणनाथश्च वृषभानुसुताप्रियः ।
सर्वगोपीजनानन्दी गोपीजनविमोहनः ॥३४॥
गोपिकागीतचरितो गोपीनर्तनलालसः ।
गोपीस्कन्धाश्रितकरो गोपिकाचुम्बनप्रियः ॥३५॥
गोपिकामर्जितमुखो गोपीव्यजनवीजितः ।
गोपिकाकेशसंस्कारी गोपिकापुष्पसंस्तरः ॥३६॥
गोपिकाहृदयालम्बी गोपीवहनतत्परः ।
गोपिकामदहारी च गोपिकापरमार्जितः ॥३७॥
गोपिकाकृतसल्लीलो गोपिकासंस्मृतप्रियः ।
गोपिकावन्दितपदो गोपिकावशवर्तनः ॥३८॥
राधापराजितः श्रीमान् निकुञ्जेषु विहारवान् ।
कुञ्जप्रियः कुञ्जवासी वृन्दावनविकासनः ॥३९॥
यमुनाजलसिक्ताङ्गो यमुनासौख्यदायकः ।
शशिसंस्तम्भनः शूरः कामी कामविमोहनः ॥४०॥
कामाद्यः कामनाथश्च काममानसभेदनः ।
कामदः कामरूपश्च कामिनीकामसंचयः ॥४१॥
नित्यक्रीडो महालीलः सर्व सर्वगतस्तथा ।
परमात्मा पराधीशः सर्वकारणकारणः ॥४२॥
गृहीतनारदवचो ह्यक्रूरपरिचिन्तितः ।
अक्रूरवन्दितपदो गोपिकातोषकारकः ॥४३॥
अक्रूरवाक्यसंग्राही मथुरावासकारणः ।
अक्रूरतापशमनो रजकायुःप्रणाशनः ॥४४॥
मथुरानन्ददायी च कंसवस्त्रविलुण्ठनः ।
कंसवस्त्रपरीधानो गोपवस्त्रप्रदायकः ॥४५॥
सुदामगृहगामी च सुदामपरिपूजितः ।
तन्तुवायकसम्प्रीतः कुब्जाचन्दनलेपनः ॥४६॥
कुब्जारूपप्रदो विज्ञो मुकुन्दो विष्टरश्रवाः ।
सर्वज्ञो मथुरालोकी सर्वलोकाभिनन्दनः ॥४७॥
कृपाकटाक्षदर्शी च दैत्यारिर्देवपालकः ।
सर्वदुःखप्रशमनो धनुर्भङ्गी महोत्सवः ॥४८॥
कुवलयापीडहन्ता दन्तस्कन्धबलाग्रणीः ।
कल्परूपधरो धीरो दिव्यवस्त्रानुलेपनः ॥४९॥
मल्लरूपो महाकालः कामरूपी बलान्वितः ।
कंसत्रासकरो भीमो मुष्टिकान्तश्च कंसहा ॥५०॥
चाणूरघ्नो भयहरः शलारिस्तोशलान्तकः ।
वैकुण्ठवासी कंसारिः सर्वदुष्टनिषूदनः ॥५१॥
देवदुन्दुभिनिर्घोषी पितृशोकनिवारणः ।
यादवेन्द्र सतां नाथो यादवारिप्रमर्दनः ॥५२॥
शौरिशोकविनाशी च देवकीतापनाशनः ।
उग्रसेनपरित्राता उग्रसेनाभिपूजितः ॥५३॥
उग्रसेनाभिषेकी च उग्रसेनदयापरः ।
सर्वसात्वतसाक्षी च यदूनामभिनन्दनः ॥५४॥
सर्वमाथुरसंसेव्यः करुणो भक्तबान्धवः ।
सर्वगोपालधनदो गोपीगोपाललालसः ॥५५॥
शौरिदत्तोपवीती च उग्रसेनदयाकरः ।
गुरुभक्तो ब्रह्मचारी निगमाध्ययने रतः ॥५६॥
संकर्षणसहाध्यायी सुदामसुहृदेव च ।
विद्यानिधिः कलाकोशो मृतपुत्रप्रदस्तथा ॥५७॥
चक्री पाञ्चजनी चैव सर्वनारकिमोचनः ।
यमार्चितः परो देवो नामोच्चारवशोऽच्युतः ॥५८॥
कुब्जाविलासी सुभगो दीनबन्धुरनूपमः ।
अक्रूरगृहगोप्ता च प्रतिज्ञापालकः शुभः ॥५९॥
जरासंधजयी विद्वान् यवनान्तो द्विजाश्रयः ।
मुचुकुन्दप्रियकरो जरासंधपलायितः ॥६०॥
द्वारकाजनको गूढो ब्रह्मण्यः सत्यसंगरः ।
लीलाधरः प्रियकरो विश्वकर्मा यशःप्रदः ॥६१॥
रुक्मिणीप्रियसंदेशो रुक्मशोकविवर्धनः ।
चैद्यशोकालयः श्रेष्ठो दुष्टराजन्यनाशनः ॥६२॥
रुक्मिवैरूप्यकरणो रुक्मिणीवचने रतः ।
बलभद्रवचोग्राही मुक्तरुक्मी जनार्दनः ॥६३॥
रुक्मिणीप्राणनाथश्च सत्यभामापतिः स्वयम् ।
भक्तपक्षी भक्तिवश्यो ह्यक्रूरमणिदायकः ॥६४॥
शतधन्वाप्राणहारी ऋक्षराजसुताप्रियः ।
सत्राजित्तनयाकन्तो मित्रविन्दापहारकः ॥६५॥
सत्यापतिर्लक्ष्मणाजित्पूज्यो भद्राप्रियङ्करः ।
नरकासुरघाती च लीलाकन्याहरो जयी ॥६६॥
मुरारिर्मदनेशोऽपि धरित्रीदुःखनाशनः ।
वैनतेयी स्वर्गगामी अदित्यै कुण्डलप्रदः ॥६७॥
इन्द्रर्चितो रमाकान्तो वज्रिभार्याप्रपूजितः ।
पारिजातापहारी च शक्रमानापहारकः ॥६८॥
प्रद्युम्नजनकः साम्बतातो बहुसुतो विधुः ।
गर्गाचार्यः सत्यगतिर्धर्माधारो धराधरः ॥६९॥
द्वारकामण्डनः श्‍लोक्यः सुश्‍लोको निगमालयः ।
पौण्ड्रकप्राणहारी च काशीराजशिरोहरः ॥७०॥
अवैष्णवविप्रदाही सुदक्षिणभयावहः ।
जरासंधविदारी च धर्मनन्दनयज्ञकृत् ॥७१॥
शिशुपालशिरश्छेदी दन्तवक्त्रविनाशनः ।
विदूरथान्तकः श्रीशः श्रीदो द्विविदनाशनः ॥७२॥
रुक्मिणीमानहारी च रुक्मिणीमानवर्धनः ।
देवर्षिशापहर्ता च द्रौपदीवाक्यपालकः ॥७३॥
दुर्वासाभयहारी च पाञ्चालीस्मरणागतः ।
पार्थदूतः पार्थमन्त्री पार्थदुःखौघनाशनः ॥७४॥
पार्थमानापहारी च पार्थजीवनदायकः ।
पाञ्चालीवस्त्रदाता च विश्वपालकपालकः ॥७५॥
श्चेताश्वसारथिः सत्यः सत्यसाध्यो भयापहः ।
सत्यसन्धः सत्यरतिः सत्यप्रिय उदारधीः ॥७६॥
महासेनजयी चैव शिवसैन्यविनाशनः ।
बाणसुरभुजच्छेत्ता बाणबाहुवरप्रदः ॥७७॥
तार्क्ष्यमानापहारी च तार्क्ष्यतेजोविवर्धनः ।
रामस्वरूपधारी च सत्यभामामुदावहः ॥७८॥
रत्नाकरजलक्रीडो व्रजलीलाप्रदर्शकः ।
स्वप्रतिज्ञापरिध्वंसी भीष्माज्ञापरिपालकः ॥७९॥
वीरायुधहरः कालः कालिकेशो महाबलः ।
बर्बरीकशिरोहारी बर्बरीकशिरःप्रदः ॥८०॥
धर्मपुत्रजयी शूरदुर्योधनमदान्तकः ।
गोपिकाप्रीतिनिर्बन्धनित्यक्रीडो व्रजेश्वरः ॥८१॥
राधाकुण्डरतिर्धन्यः सदान्दोलसमाश्रितः ।
सदा मधुवनानन्दी सदा वृन्दावनप्रियः ॥८२॥
अशोकवनसंनद्धः सदा तिलकसङ्गतः ।
सदा गोवर्धनरतिः सदा गोकुलवल्लभः ॥८३॥
भाण्डीरवटसंवासी नित्यं वंशीवटस्थितः ।
नन्दग्रामकृतावासो वृषभानुगृहप्रियः ॥८४॥
गृहीतकामिनीरूपो नित्यं रासविलासकृत् ।
वल्लवीजनसंगोप्ता वल्लवीजनवल्लभः ॥८५॥
देवशर्मकृपाकर्ता कल्पपादपसंस्थितः ।
शिलानुगन्धनिलयः पादचारी घनच्छविः ॥८६॥
अतसीकुसुमप्रख्यः सदा लक्ष्मीकृपाकरः ।
त्रिपुरारिप्रियकरो ह्युग्रधन्वापराजितः ॥८७॥
षड्‍धुरध्वंसकर्ता च निकुम्भप्राणहारकः ।
वज्रनाभपुरध्वंसी पौण्ड्रकप्राणहारकः ॥८८॥
बहुलाश्वप्रीतिकर्ता द्विजवर्यप्रियङ्करः ।
शिवसंकटहारी च वृकासुरविनाशनः ॥८९॥
भृगुसत्कारकारी च शिवसात्त्विकताप्रदः ।
गोकर्णपूजकः साम्बकुष्ठविध्वंसकारणः ॥९०॥
वेदस्तुतो वेदवेत्ता यदुवंशविवर्धनः ।
यदुवंशविनाशी च उद्धवोद्धारकारकः ॥९१॥
राधा च राधिका चैव आनन्दा वृषभानुजा ।
वृन्दावनेश्वरी पुण्या कृष्णमानसहारिणी ॥९२॥
प्रगल्भा चतुरा कामा कामिनी हरिमोहिनी ।
ललिता मधुरा माध्वी किशोरी कनकप्रभा ॥९३॥
जितचन्द्रा जितमृगा जितसिंहा जितद्विपा ।
जितरम्भा जितपिका गोविन्दहृदयोद्भवा ॥९४॥
जितबिम्बा जितशुका जितपद्मा कुमारिका ।
श्रीकृष्णाकर्षणा देवी नित्यं युग्मस्वरूपिणी ॥९५॥
नित्यं विहारिणी कान्ता रसिका कृष्णवल्लभा ।
आमोदिनी मोदवती नन्दनन्दनभूषिता ॥९६॥
दिव्याम्बरा दिव्यहारा मुक्तामणिविभूषिता ।
कुञ्जप्रिया कुञ्जवासा कुञ्जनायकनायिका ॥९७॥
चारुरूपा चारुवक्त्रा चारुहेमाङ्गदा शुभा ।
श्रीकृष्णवेणुसङ्गीता मुरलीहारिणी शिवा ॥९८॥
भद्रा भगवती शान्ता कुमुदा सुन्दरी प्रिया ।
कृष्णक्रीडा कृष्णरतिः श्रीकृष्णसहचारिणी ॥९९॥
वंशीवटप्रियस्थाना युग्मायुग्मस्वरूपिणी ।
भाण्डीरवासिनी शुभ्रा गोपीनाथप्रिया सखी ॥१००॥
श्रुतिनिःश्वसिता दिव्या गोविन्दरसदायिनी ।
श्रीकृष्णप्रार्थनीशाना महानन्दप्रदायिनी ॥१०१॥
वैकुण्ठजनसंसेव्या कोटिलक्ष्मीसुखावहा ।
कोटिकन्दर्पलावण्या रतिकोटिरतिप्रदा ॥१०२॥
भक्तिग्राह्मा भक्तिरूपा लावण्यसरसी उमा ।
ब्रह्मरुद्रादिसंराध्या नित्यं कौतूहलान्विता ॥१०३॥
नित्यलीला नित्यकामा नित्यश्रृङ्गारभूषिता ।
नित्यवृन्दावनरसा नन्दनन्दनसंयुता ॥१०४॥
गोपिकामण्डलीयुक्ता नित्यं गोपालसंगता ।
गोरसक्षेपणी शूरा सानन्दानन्ददायिनी ॥१०५॥
महालीलाप्रकृष्टा च नागरी नगचारिणी ।
नित्यमाघूर्णिता पूर्णा कस्तूरीतिलकान्विता ॥१०६॥
पद्मा श्यामा मृगाक्षी च सिद्धिरूपा रसावहा ।
कोटिचन्द्रानना गौरी कोटिकोकिलसुस्वरा ॥१०७॥
शीलसौन्दर्यनिलया नन्दनन्दनलालिता ।
अशोकवनसंवासा भाण्डीरवनसंगता ॥१०८॥
कल्पद्रुमतलाविष्टा कृष्णा विश्वा हरिप्रिया ।
अजागम्या भवागम्या गोवर्धनकृतालया ॥१०९॥
यमुनातीरनिलया शश्वद्गोविन्दजल्पिनी ।
शश्वन्मानवती स्निग्धा श्रीकृष्णपरिवन्दिता ॥११०॥
कृष्णस्तुता कृष्णवृता श्रीकृष्णहृदयालया ।
देवद्रुमफला सेव्या वृन्दावनरसालया ॥१११॥
कोटितीर्थमयी सत्या कोटितीर्थफलप्रदा ।
कोटियोगसुदुष्प्राप्या कोटियज्ञदुराश्रया ॥११२॥
मनसा शशिलेखा च श्रीकोटिसुभगाऽनघा ।
कोटिमुक्तसुखा सौम्या लक्ष्मीकोटिविलासिनी ॥११३॥
तिलोत्तमा त्रिकालस्था त्रिकालज्ञाप्यधीश्वरी ।
त्रिवेदज्ञा त्रिलोकज्ञा तुरीयान्तनिवासिनी ॥११४॥
दुर्गाराध्या रमाराध्या विश्वाराध्या चिदात्मिका ।
देवाराध्या पराराध्या ब्रह्माराध्या परात्मिका ॥११५॥
शिवाराध्या प्रेमसाध्या भक्ताराध्या रसात्मिका ।
कृष्णप्राणार्पिणी भामा शुद्धप्रेमविलासिनी ॥११६॥
कृष्णाराध्या भक्तिसाध्या भक्तवृन्दनिषेविता ।
विश्वाधारा कृपाधारा जीवाधारातिनायिका ॥११७॥
शुद्धप्रेममयी लज्जा नित्यसिद्धा शिरोमणिः।
दिव्यरूपा दिव्यभोगा दिव्यवेषा मुदान्विता ॥११८॥
दिव्याङ्गनावृन्दसारा नित्यनूतनयौवना ।
परब्रह्मावृता ध्येया महारूपा महोज्ज्वला ॥११९॥
कोटिसूर्यप्रभा कोटिचन्द्रबिम्बाधिकच्छविः ।
कोमलामृतवागाद्या वेदाद्या वेददुर्लभा ॥१२०॥
कृष्णासक्ता कृष्णभक्ता चन्द्रवलिनिषेविता ।
कलाषोडशसम्पूर्णा कृष्णदेहार्धधारिणी ॥१२१॥
कृष्णबुद्धिः कृष्णसारा कृष्णरूपविहारिणी ।
कृष्णकान्ता कृष्णधना कृष्णमोहनकारिणी ॥१२२॥
कृष्णदृष्टिः कृष्णगोत्री कृष्णदेवी कुलोद्वहा ।
सर्वभूतस्थितावात्मा सर्वलोकनमस्कृता ॥१२३॥
कृष्णदात्री प्रेमधात्री स्वर्णगात्री मनोरमा ।
नगधात्री यशोदात्री महादेवी शुभङ्करी ॥१२४॥
श्रीशेषदेवजननी अवतारगणप्रसूः ।
उत्पलाङ्कारविन्दाङ्का प्रासादाङ्दाद्वितीयका ॥१२५॥
रथाङ्का कुञ्जराङ्का च कुण्डलाङ्कपदस्थिता ।
छत्राङ्का विद्युदङ्का च पुष्पमालाङ्कितापि च ॥१२६॥
दण्डाङ्का मुकुटाङ्का च पूर्णचन्द्रा शुकाङ्किता ।
कृष्णान्नाहारपाका च वृन्दाकुञ्जविहारिणी ॥१२७॥
कृष्णप्रबोधनकरी कृष्णशेषान्नभोजिनी ।
पद्मकेसरमध्यस्था सङ्गीतागमवेदिनी ॥१२८॥
कोटिकल्पान्तभ्रूभङ्गा अप्राप्तप्रलयाच्युता ।
सर्वसत्त्वनिधिः पद्मशङ्खादिनिधिसेविता ॥१२९॥
अणिमादिगुणैश्वर्या देववृन्दविमोहिनी ।
सर्वानन्दप्रदा सर्वा सुवर्णलतिकाकृतिः ॥१३०॥
कृष्णाभिसारसंकेता मालिनी नृत्यपण्डिता ।
गोपीसिन्धुसकाशाह्वा गोपमण्डपशोभिनी ॥१३१॥
श्रीकृष्णप्रीतिदा भीता प्रत्यङ्गपुलकाञ्चिता ।
श्रीकृष्णालिंगनरता गोविन्दविरहाक्षमा ॥१३२॥
अनन्तगुणसम्पन्ना कृष्णकीर्तनलालसा ।
बीजत्रयमयीमूर्तिः कृष्णानुग्रहवाञ्छिता ॥१३३॥
विमलादिनिषेव्या च ललिताद्यर्चिता सती ।
पद्मवृन्दस्थिता हृष्टा त्रिपुरापरिसेविता ॥१३४॥
वृन्तावत्यर्चिता श्रद्धा दुर्ज्ञेया भक्तवल्लभा ।
दुर्लभा सान्द्रसौख्यात्मा श्रेयोहेतुः सुभोगदा ॥१३५॥
सारङ्गा शारदा बोधा सद्‍वृन्दावनचारिणी ।
ब्रह्मानन्दा चिदानन्दा ध्यानानन्दार्धमात्रिका ॥१३६॥
गन्धर्वा सुरतज्ञा च गोविन्दप्राणसङ्गमा ।
कृष्णाङ्गभूषणा रत्नभूषणा स्वर्णभूषिता ॥१३७॥
श्रीकृष्णहृदयावासा मुक्ताकनकनासिका ।
सद्रत्नकङ्कणयुता श्रीमन्नीलगिरिस्थिता ॥१३८॥
स्वर्णनूपुरसम्पन्ना स्वर्णकिङ्किणिमण्डिता ।
अशेषरासकुतुका रम्भोरूस्तनुमध्यमा ॥१३९॥
पराकृतिः परानन्दा परस्वर्गविहारिणी ।
प्रसूनकबरी चित्रा महासिन्दूरसुन्दरी ॥१४०॥
कैशोरवयसा बाला प्रमदाकुलशेखरा ।
कृष्णाधरसुधास्वादा श्यामप्रेमविनोदिनी ॥१४१॥
शिखिपिच्छसच्चूडा स्वर्णचम्पकभूषिता ।
कुंकुमालक्तकस्तूरीमण्डिता चापराजिता ॥१४२॥
हेमहारान्विता पुष्पहाराढ्या रसवत्यपि ।
माधुर्यमधुरा पद्मा पद्महस्ता सुविश्रुता ॥१४३॥
भ्रूभङगाङ्गकोदंडकटाक्षरसंधिनी ।
शेषदेवाशिरस्था च नित्यस्थलविहारिणी ॥१४४॥
कारुण्यजलमध्यस्था नित्यमत्ताधिरोहिणी ।
अष्टभाववती चाष्टनायिका लक्षणान्विता ॥१४५॥
सुनीतिज्ञा श्रुतिज्ञा च सर्वज्ञा दुःखहारिणी ।
रजोगुणेश्वरी चैव शरच्चन्द्रनिभानना ॥१४६॥
केतकीकुसुमाभासा सदा सिन्धुवनस्थिता ।
हेमपुष्पाधिककरा पञ्चशक्तिमयी हिता ॥१४७॥
स्तनकुम्भी नरढ्या च क्षीणापुण्या यशस्विनी ।
वैराजसूर्यजननी श्रीशा भुवनमोहिनी ॥१४८॥
महाशोभा महामाया महाकान्तिर्महास्मृतिः ।
महामोहा महाविद्या महाकीर्तिर्महारतिः ॥१४९॥
महाधैर्या महावीर्या महाशक्तिर्महाद्युतिः ।
महागौरी महासम्पन्महाभोगविलासिनी ॥१५०॥
समया भक्तिदाशोका वात्सल्यरसदायिनी ।
सुहद्भक्तिप्रदा स्वच्छा माधुर्यरसवर्षिणी ॥१५१॥
भावभक्तिप्रदा शुद्भप्रेमभक्तिविधायिनी ।
गोपरामभिरामा च क्रिडारामा परेश्वरी ॥१५२॥
नित्यरामा चात्मरामा कृष्णरामा रमेश्वरी ।
एकानेकजगद्‍व्याप्ता विश्वलीलाप्रकाशिनी ॥१५३॥
सरस्वतीशा दुर्गेशा जगदीशा जगद्विधिः ।
विष्णुवंशनिवासा च विष्णुवंशसमुद्भवा ॥१५४॥
विष्णुवंशस्तुता कर्त्री विष्णुवंशावनी सदा ।
आरामस्था वनस्था च सूर्यपुत्र्यवगाहिनी ॥१५५॥
प्रीतिस्था नित्ययन्त्रस्था गोलोकस्था विभूतिदा ।
स्वानुभूतिस्थिता व्यक्ता सर्वलोकनिवासिनी ॥१५६॥
अमृता ह्यद्भुता श्रीमन्नारायनसमीडिता ।
अक्षरापि च कूटस्था महापुरुषसम्भवा ॥१५७॥
औदार्यभावसाध्या च स्थूलसूक्ष्मातिरूपिणी ।
शिरीषपुष्पमृदुला गाङेगयमुकुरप्रभा ॥१५८॥
नीलोत्पलजिताक्षी च सद्रत्नकबरान्विता ।
प्रेमपर्यङ्कनिलया तेजोमण्डलमध्यगा ॥१५९॥
कृष्णाङ्गगोपनाभेदा लीलावरणनायिका ।
सुधासिन्धुसमुल्लासामृतास्यन्दविधायिनी ॥१६०॥
कृष्णचित्ता रासचिता प्रेमचित्ता हरिप्रिया ।
अचिन्तनगुणग्रामा कृष्णलीला मलापहा ॥१६१॥
राससिन्धुशशाङ्का च रासमण्डलमण्डिनी ।
नतव्रता श्रीहरीच्छासुमूर्तिः सुरवन्दिता ॥१६२॥
गोपीचूडामणिर्गोपीगणेड्या विरजाधिका ।
गोपप्रेष्ठा गोपकन्या गोपनारी सुगोपिका ॥१६३॥
गोपधामा सुदामाम्बा गोपाली गोपमोहिनी ।
गोपभूषा कृष्णभूषा श्रीवृन्दावनचन्द्रिका ॥१६४॥
वीणादिघोषनिरता रासोत्सवविकासिनी ।
कृष्णचेष्टापरिज्ञाता कोटिकन्दर्पमोहिनी ॥१६५॥
श्रीकृष्णगुणगानाढ्या देवसुन्दरिमोहिनी ।
कृष्णचन्द्रमनोज्ञा च कृष्णदेवसहोदरी ॥१६६॥
कृष्णाभिलाषिणी कृष्णप्रेमानुग्रहवाञ्छिनी ।
क्षेमा च मधुरालापा भ्रुवोमाया सुभद्रिका ॥१६७॥
प्रकृतिः परमानन्दा नीपद्रुमतलस्थिता ।
कृपाकटाक्षा बिम्बोष्ठी रम्भा चारुनितम्बिनी ॥१६८॥
स्मरकेलिनिधाना च गण्डताटङ्कमण्डिता ।
हेमाद्रिकान्तिरुचिरा प्रेमाढ्या मदमन्थरा ॥१६९॥
कृष्णचिन्ता प्रेमचिन्ता रतिचिन्ता च कृष्णदा ।
रासचिन्ता भावचिन्ता शुद्धचिन्ता महारसा ॥१७०॥
कृष्णादृष्टित्रुटियुगा दृष्टिपक्ष्मविनिन्दिनी ।
कन्दर्पजननी मुख्या वैकुण्ठगतिदायिनी ॥१७१॥
रासभावा प्रियाश्‍लिष्टा प्रेष्ठा प्रथमनायिका ।
शुद्धा सुधादेहिनी च श्रीरामा रसमञ्जरी ॥१७२॥
सुप्रभावा शुभाचारा स्वर्नदीनर्मदाम्बिका ।
गोमतीचन्द्रभागेड्या सरयूताम्रपर्णिसूः ॥१७३॥
निष्कलङ्कचरित्रा च निर्गुणा च निरञ्जना ।<B>
॥ फलश्रुतिः ॥</B>
एतन्नामसहस्त्रं तु युग्मरूपस्य नारद ॥१७४॥
पठनीयं प्रयत्नेन वृन्दावनरसावहे ।
महापापप्रशमनं वन्ध्यात्वविनिवर्तकम् ॥१७५॥
दारिद्र्यशमनं रोगनाशनं कामदं महत् ।
पापापहं वैरिहरं राधामाधवभक्तिदम् ॥१७६॥
नमस्तस्मै भगवते कृष्णायाकुण्ठमेधसे ।
राधासंगसुधासिन्धौ नमो नित्यविहारिणे ॥१७७॥
राधादेवी जगत्कर्त्री जगत्पालनतत्परा ।
जगल्लयविधात्री च सर्वेशी सर्वसूतिका ॥१७८॥
तस्या नामसहस्त्रं वै मया प्रोक्तं मुनीश्वर ।
भुक्तिमुक्तिप्रदं दिव्यं किं भूयः श्रोतुमिच्छसि ॥१७९॥
॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे श्रीराधाकृष्णसहस्त्रनामास्तोत्रं सम्पूर्णम् ॥

सन्तानगोपाल स्तोत्र

।। सन्तानगोपाल स्तोत्र ।।
।। सन्तानगोपाल मूल मन्त्र ।।
ॐ श्रीं ह्रीं क्लीं ग्लौं देवकीसुत गोविन्द वासुदेव जगत्पते ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ।।
ॐ नमो भगवते वासुदेवाय ।
सन्तानगोपालस्तोत्रं
श्रीशं कमलपत्राक्षं देवकीनन्दनं हरिम् ।
सुतसंप्राप्तये कृष्णं नमामि मधुसूदनम् ।।१।।
नमाम्यहं वासुदेवं सुतसंप्राप्तये हरिम् ।
यशोदाङ्कगतं बालं गोपालं नन्दनन्दनम्।। २ ।।
अस्माकं पुत्रलाभाय गोविन्दं मुनिवन्दितम् ।
नमाम्यहं वासुदेवं देवकीनन्दनं सदा ।। ३ ।।
गोपालं डिम्भकं वन्दे कमलापतिमच्युतम् ।
पुत्रसंप्राप्तये कृष्णं नमामि यदुपुङ्गवम् ।। ४ ।।
पुत्रकामेष्टिफलदं कञ्जाक्षं कमलापतिम् ।
देवकीनन्दनं वन्दे सुतसम्प्राप्तये मम ।। ५ ।।
पद्मापते पद्मनेत्रे पद्मनाभ जनार्दन ।
देहि मे तनयं श्रीश वासुदेव जगत्पते ।। ६ ।।
यशोदाङ्कगतं बालं गोविन्दं मुनिवन्दितम् ।
अस्माकं पुत्र लाभाय नमामि श्रीशमच्युतम् ।। ७ ।।
श्रीपते देवदेवेश दीनार्तिर्हरणाच्युत ।
गोविन्द मे सुतं देहि नमामि त्वां जनार्दन ।। ८ ।।
भक्तकामद गोविन्द भक्तं रक्ष शुभप्रद ।
देहि मे तनयं कृष्ण रुक्मिणीवल्लभ प्रभो ।। ९ ।।
रुक्मिणीनाथ सर्वेश देहि मे तनयं सदा ।
भक्तमन्दार पद्माक्ष त्वामहं शरणं गतः ।। १० ।।
देवकीसुत गोविन्द वासुदेव जगत्पते ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ।। ११ ।।
वासुदेव जगद्वन्द्य श्रीपते पुरुषोत्तम ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ।। १२ ।।
कञ्जाक्ष कमलानाथ परकारुणिकोत्तम ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ।। १३ ।।
लक्ष्मीपते पद्मनाभ मुकुन्द मुनिवन्दित ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ।। १४ ।।
कार्यकारणरूपाय वासुदेवाय ते सदा ।
नमामि पुत्रलाभार्थ सुखदाय बुधाय ते ।। १५ ।।
राजीवनेत्र श्रीराम रावणारे हरे कवे ।
तुभ्यं नमामि देवेश तनयं देहि मे हरे ।। १६ ।।
अस्माकं पुत्रलाभाय भजामि त्वां जगत्पते ।
देहि मे तनयं कृष्ण वासुदेव रमापते ।। १७ ।।
श्रीमानिनीमानचोर गोपीवस्त्रापहारक ।
देहि मे तनयं कृष्ण वासुदेव जगत्पते ।। १८ ।।
अस्माकं पुत्रसंप्राप्तिं कुरुष्व यदुनन्दन ।
रमापते वासुदेव मुकुन्द मुनिवन्दित ।। १९ ।।
वासुदेव सुतं देहि तनयं देहि माधव ।
पुत्रं मे देहि श्रीकृष्ण वत्सं देहि महाप्रभो ।।२० ।।
डिम्भकं देहि श्रीकृष्ण आत्मजं देहि राघव ।
भक्तमन्दार मे देहि तनयं नन्दनन्दन ।। २१ ।।
नन्दनं देहि मे कृष्ण वासुदेव जगत्पते ।
कमलनाथ गोविन्द मुकुन्द मुनिवन्दित ।। २२ ।।
अन्यथा शरणं नास्ति त्वमेव शरणं मम ।
सुतं देहि श्रियं देहि श्रियं पुत्रं प्रदेहि मे ।। २३ ।।
यशोदास्तन्यपानज्ञं पिबन्तं यदुनन्दनं ।
वन्देऽहं पुत्रलाभार्थं कपिलाक्षं हरिं सदा ।। २४ ।।
नन्दनन्दन देवेश नन्दनं देहि मे प्रभो ।
रमापते वासुदेव श्रियं पुत्रं जगत्पते ।। २५ ।।
पुत्रं श्रियं श्रियं पुत्रं पुत्रं मे देहि माधव ।
अस्माकं दीनवाक्यस्य अवधारय श्रीपते ।। २६ ।।
गोपाल डिम्भ गोविन्द वासुदेव रमापते ।
अस्माकं डिम्भकं देहि श्रियं देहि जगत्पते ।। २७ ।।
मद्वाञ्छितफलं देहि देवकीनन्दनाच्युत ।
मम पुत्रार्थितं धन्यं कुरुष्व यदुनन्दन ।। २८ ।।
याचेऽहं त्वां श्रियं पुत्रं देहि मे पुत्रसंपदम्।
भक्तचिन्तामणे राम कल्पवृक्ष महाप्रभो ।। २९ ।।
आत्मजं नन्दनं पुत्रं कुमारं डिम्भकं सुतम् ।
अर्भकं तनयं देहि सदा मे रघुनन्दन ।। ३० ।।
वन्दे सन्तानगोपालं माधवं भक्तकामदम् ।
अस्माकं पुत्रसंप्राप्त्यै सदा गोविन्दमच्युतम् ।। ३१ ।।
ॐकारयुक्तं गोपालं श्रीयुक्तं यदुनन्दनम् ।
क्लींयुक्तं देवकीपुत्रं नमामि यदुनायकम् ।। ३२ ।।
वासुदेव मुकुन्देश गोविन्द माधवाच्युत ।
देहि मे तनयं कृष्ण रमानाथ महाप्रभो ।। ३३ ।।
राजीवनेत्र गोविन्द कपिलाक्ष हरे प्रभो ।
समस्तकाम्यवरद देहि मे तनयं सदा ।। ३४ ।।
अब्जपद्मनिभं पद्मवृन्दरूप जगत्पते ।
देहि मे वरसत्पुत्रं रमानायक माधव ।। ३५ ।।
नन्दपाल धरापाल गोविन्द यदुनन्दन ।
देहि मे तनयं कृष्ण रुक्मिणीवल्लभ प्रभो ।। ३६ ।।
दासमन्दार गोविन्द मुकुन्द माधवाच्युत ।
गोपाल पुण्डरीकाक्ष देहि मे तनयं श्रियम् ।। ३७ ।।
यदुनायक पद्मेश नन्दगोपवधूसुत ।
देहि मे तनयं कृष्ण श्रीधर प्राणनायक ।। ३८ ।।
अस्माकं वाञ्छितं देहि देहि पुत्रं रमापते ।
भगवन् कृष्ण सर्वेश वासुदेव जगत्पते ।। ३९ ।।
रमाहृदयसंभारसत्यभामामनः प्रिय ।
देहि मे तनयं कृष्ण रुक्मिणीवल्लभ प्रभो ।। ४० ।।
चन्द्रसूर्याक्ष गोविन्द पुण्डरीकाक्ष माधव ।
अस्माकं भाग्यसत्पुत्रं देहि देव जगत्पते ।। ४१ ।।
कारुण्यरूप पद्माक्ष पद्मनाभसमर्चित ।
देहि मे तनयं कृष्ण देवकीनन्दनन्दन ।। ४२ ।।
देवकीसुत श्रीनाथ वासुदेव जगत्पते ।
समस्तकामफलद देहि मे तनयं सदा ।। ४३ ।।
भक्तमन्दार गम्भीर शङ्कराच्युत माधव ।
देहि मे तनयं गोपबालवत्सल श्रीपते ।। ४४ ।।
श्रीपते वासुदेवेश देवकीप्रियनन्दन ।
भक्तमन्दार मे देहि तनयं जगतां प्रभो ।।४५ ।।
जगन्नाथ रमानाथ भूमिनाथ दयानिधे ।
वासुदेवेश सर्वेश देहि मे तनयं प्रभो ।। ४६ ।।
श्रीनाथ कमलपत्राक्ष वासुदेव जगत्पते ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ।। ४७ ।।
दासमन्दार गोविन्द भक्तचिन्तामणे प्रभो ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ।। ४८ ।।
गोविन्द पुण्डरीकाक्ष रमानाथ महाप्रभो ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ।। ४९ ।।
श्रीनाथ कमलपत्राक्ष गोविन्द मधुसूदन ।
मत्पुत्रफलसिद्ध्यर्थं भजामि त्वां जनार्दन ।। ५० ।।
स्तन्यं पिबन्तं जननीमुखांबुजं विलोक्य मन्दस्मितमुज्ज्वलाङ्गम् ।
स्पृशन्तमन्यस्तनमङ्गुलीभिर्वन्दे यशोदाङ्कगतं मुकुन्दम् ।। ५१ ।।
याचेऽहं पुत्रसन्तानं भवन्तं पद्मलोचन ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ।। ५२ ।।
अस्माकं पुत्रसम्पत्तेश्चिन्तयामि जगत्पते ।
शीघ्रं मे देहि दातव्यं भवता मुनिवन्दित ।। ५३ ।।
वासुदेव जगन्नाथ श्रीपते पुरुषोत्तम ।
कुरु मां पुत्रदत्तं च कृष्ण देवेन्द्रपूजित ।। ५४ ।।
कुरु मां पुत्रदत्तं च यशोदाप्रियनन्दनम् ।
मह्यं च पुत्रसन्तानं दातव्यंभवता हरे ।। ५५ ।।
वासुदेव जगन्नाथ गोविन्द देवकीसुत ।
देहि मे तनयं राम कौशल्याप्रियनन्दन ।। ५६ ।।
पद्मपत्राक्ष गोविन्द विष्णो वामन माधव ।
देहि मे तनयं सीताप्राणनायक राघव ।। ५७ ।।
कञ्जाक्ष कृष्ण देवेन्द्रमण्डित मुनिवन्दित ।
लक्ष्मणाग्रज श्रीराम देहि मे तनयं सदा ।। ५८ ।।
देहि मे तनयं राम दशरथप्रियनन्दन ।
सीतानायक कञ्जाक्ष मुचुकुन्दवरप्रद ।। ५९ ।।
विभीषणस्य या लङ्का प्रदत्ता भवता पुरा ।
अस्माकं तत्प्रकारेण तनयं देहि माधव ।। ६० ।।
भवदीयपदांभोजे चिन्तयामि निरन्तरम् ।
देहि मे तनयं सीताप्राणवल्लभ राघव ।। ६१ ।।
राम मत्काम्यवरद पुत्रोत्पत्तिफलप्रद ।
देहि मे तनयं श्रीश कमलासनवन्दित ।। ६२ ।।
राम राघव सीतेश लक्ष्मणानुज देहि मे ।
भाग्यवत्पुत्रसन्तानं दशरथप्रियनन्दन ।
देहि मे तनयं राम कृष्ण गोपाल माधव ।। ६४ ।।
कृष्ण माधव गोविन्द वामनाच्युत शङ्कर ।
देहि मे तनयं श्रीश गोपबालकनायक ।। ६५ ।।
गोपबाल महाधन्य गोविन्दाच्युत माधव ।
देहि मे तनयं कृष्ण वासुदेव जगत्पते ।। ६६ ।।
दिशतु दिशतु पुत्रं देवकीनन्दनोऽयं
दिशतु दिशतु शीघ्रं भाग्यवत्पुत्रलाभम् ।
दिशतु दिशतु शीघ्रं श्रीशो राघवो रामचन्द्रो
दिशतु दिशतु पुत्रं वंश विस्तारहेतोः ।। ६७ ।।
दीयतां वासुदेवेन तनयोमत्प्रियः सुतः ।
कुमारो नन्दनः सीतानायकेन सदा मम ।। ६८ ।।
राम राघव गोविन्द देवकीसुत माधव ।
देहि मे तनयं श्रीश गोपबालकनायक ।। ६९ ।।
वंशविस्तारकं पुत्रं देहि मे मधुसूदन ।
सुतं देहि सुतं देहि त्वामहं शरणं गतः ।। ७० ।।
ममाभीष्टसुतं देहि कंसारे माधवाच्युत ।
सुतं देहि सुतं देहि त्वामहं शरणं गतः ।।७१ ।।
चन्द्रार्ककल्पपर्यन्तं तनयं देहि माधव ।
सुतं देहि सुतं देहि त्वामहं शरणं गतः ।।७२ ।।
विद्यावन्तं बुद्धिमन्तं श्रीमन्तं तनयं सदा ।
देहि मे तनयं कृष्ण देवकीनन्दन प्रभो ।। ७३ ।।
नमामि त्वां पद्मनेत्र सुतलाभाय कामदम् ।
मुकुन्दं पुण्डरीकाक्षं गोविन्दं मधुसूदनम् ।। ७४ ।।
भगवन् कृष्ण गोविन्द सर्वकामफलप्रद ।
देहि मे तनयं स्वामिंस्त्वामहं शरणं गतः ।। ७५ ।।
स्वामिंस्त्वं भगवन् राम कृष्न माधव कामद ।
देहि मे तनयं नित्यं त्वामहं शरणं गतः ।। ७६ ।।
तनयं देहिओ गोविन्द कञ्जाक्ष कमलापते ।
सुतं देहि सुतं देहि त्वामहं शरणं गतः ।।७७ ।।
पद्मापते पद्मनेत्र प्रद्युम्न जनक प्रभो ।
सुतं देहि सुतं देहि त्वामहं शरणं गतः ।। ७८ ।।
शङ्खचक्रगदाखड्गशार्ङ्गपाणे रमापते ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ।। ७९ ।।
नारायण रमानाथ राजीवपत्रलोचन ।
सुतं मे देहि देवेश पद्मपद्मानुवन्दित ।। ८० ।।
राम राघव गोविन्द देवकीवरनन्दन ।
रुक्मिणीनाथ सर्वेश नारदादिसुरार्चित ।। ८१ ।।
देवकीसुत गोविन्द वासुदेव जगत्पते ।
देहि मे तनयं श्रीश गोपबालकनायक ।। ८२ ।।
मुनिवन्दित गोविन्द रुक्मिणीवल्लभ प्रभो ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ।। ८३ ।।
गोपिकार्जितपङ्केजमरन्दासक्तमानस ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ।। ८४ ।।
रमाहृदयपङ्केजलोल माधव कामद ।
ममाभीष्टसुतं देहि त्वामहं शरणं गतः ।। ८५ ।।
वासुदेव रमानाथ दासानां मङ्गलप्रद ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ।। ८६ ।।
कल्याणप्रद गोविन्द मुरारे मुनिवन्दित ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ।। ८७ ।।
पुत्रप्रद मुकुन्देश रुक्मिणीवल्लभ प्रभो ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ।। ८८ ।।
पुण्डरीकाक्ष गोविन्द वासुदेव जगत्पते ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ।। ८९ ।।
दयानिधे वासुदेव मुकुन्द मुनिवन्दित ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ।। ९० ।।
पुत्रसम्पत्प्रदातारं गोविन्दं देवपूजितम् ।
वन्दामहे सदा कृष्णं पुत्र लाभ प्रदायिनम् ।। ९१ ।।
कारुण्यनिधये गोपीवल्लभाय मुरारये ।
नमस्ते पुत्रलाभाय देहि मे तनयं विभो ।। ९२ ।।
नमस्तस्मै रमेशाय रुमिणीवल्लभाय ते ।
देहि मे तनयं श्रीश गोपबालकनायक ।। ९३ ।।
नमस्ते वासुदेवाय नित्यश्रीकामुकाय च ।
पुत्रदाय च सर्पेन्द्रशायिने रङ्गशायिने ।। ९४ ।।
रङ्गशायिन् रमानाथ मङ्गलप्रद माधव ।
देहि मे तनयं श्रीश गोपबालकनायक ।। ९५ ।।
दासस्य मे सुतं देहि दीनमन्दार राघव ।
सुतं देहि सुतं देहि पुत्रं देहि रमापते ।। ९६ ।।
यशोदातनयाभीष्टपुत्रदानरतः सदा ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ।।९७ ।।
मदिष्टदेव गोविन्द वासुदेव जनार्दन ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ।। ९८ ।।
नीतिमान् धनवान् पुत्रो विद्यावांश्च प्रजापते ।
भगवंस्त्वत्कृपायाश्च वासुदेवेन्द्रपूजित ।। ९९ ।।
यःपठेत् पुत्रशतकं सोऽपि सत्पुत्रवान् भवेत ।
श्रीवासुदेवकथितं स्तोत्ररत्नं सुखाय च ।। १०० ।।
जपकाले पठेन्नित्यं पुत्रलाभं धनं श्रियम् ।
ऐश्वर्यं राजसम्मानं सद्यो याति न संशयः ।। १०१ ।।

श्री-कृष्ण-सहस्त्रनाम-स्तोत्र

श्री-कृष्ण-सहस्त्रनाम-स्तोत्र

॥ श्रीकृष्णाय नमः ॥

ध्यानम्
शिखिमुकुटविशेषं नीलपद्माङ्गदेशं
विधुमुखकृतकेशं कौस्तुभापीतवेशम् ।
मधुररवकलेशं शं भजे भ्रातुशेषं
व्रजजनवनितेशं माधवं राधिकेशम् ॥<B>
स्तोत्रम्
कृष्णः श्रीवल्लभः शार्ङ्गी विष्वक्सेनः स्वसिद्धिदः ।
क्षीरोदधामा व्यूहेशः शेषशायी जगन्मयः ॥ १ ॥
भक्तिगम्यस्‍त्रयीमूर्तिर्भारार्तवसुधास्तुतः ।
देवदेवो दयासिन्धुर्देवो देवशिखामणिः ॥ २ ॥
सुखभावः सुखाधारो मुकुन्दो मुदिताशयः ।
अविक्रियः क्रियामूर्तिरध्यात्मस्वस्वरूपवान् ॥ ३ ॥
शिष्टाभिलक्ष्यो भूतात्मा धर्मत्राणार्थचेष्टितः ।
अन्तर्यामी कलारूपः कालावयवसाक्षिकः ॥ ४ ॥
वसुधायासहरणो नारदप्रेरणोन्मुखः ।
प्रभूष्णुर्नारदोद्गीतो लोकरक्षापरायणः ॥ ५ ॥
रौहिणेयकृतानन्दो योगज्ञाननियोजकः ।
महागुहान्तर्निक्षिप्तः पुराणवपुरात्मवान् ॥ ६ ॥
शूरवंशैकधीः शौरिः कंसशंकाविषादकृत् ।
वसुदेवोल्लसच्छाक्तिर्देवक्यष्टमगर्भगः ॥ ७ ॥
वसुदेवसुतः श्रीमान् देवकीनन्दनो हरिः ।
आश्चर्यबालः श्रीवत्सलक्ष्मवक्षाश्चतुर्भुजः ॥ ८ ॥
स्वभावोत्कृष्टसद्भावः कृष्णाष्टम्यन्तसम्भवः ।
प्राजापत्यर्क्षसम्भूतो निशीथसमयोदितः ॥ ९ ॥
शंखचक्रगदापद्मपाणिः पद्मनिभेक्षणः ।
किरीटी कौस्तुभोरस्कः स्फुरन्मकरकुण्डलः ॥ १० ॥
पीतवासा घनश्यामः कुञ्चिताञ्चितकुन्तलः ।
सुव्यक्तव्यक्ताभरणः सूतिकागृहभूषणः ॥ ११ ॥
कारागारान्धकारघ्नः पितृप्राग्जन्मसूचकः ।
वसुदेवस्तुतः स्तोत्रं तापत्रयनिवारणः ॥ १२ ॥
निरवद्यः क्रियामूर्तिर्न्यायवाक्यनियोजकः ।
अदृष्टचेष्टः कूटस्थो धृतलौकिकविग्रहः ॥ १३ ॥
महर्षिमानसोल्लासो महीमङ्गलदायकः ।
संतोषितसुरव्रातः साधुचित्तप्रसादकः ॥ १४ ॥
जनकोपायनिर्देष्टा देवकीनयनोत्सवः ।
पितृपाणिपरिष्कारो मोहितागाररक्षकः ॥ १५ ॥
स्वशक्त्युद्धाटिताशेषकपाटः पितृवाहकः ।
शेषोरगफणाच्छत्रः शेषोक्ताख्यासहस्‍त्रकः ॥ १६ ॥
यमुनापूरविध्वंसी स्वभासोद्भासितव्रजः ।
कृतात्मविद्याविन्यासो योगमायाग्रसम्भवः ॥ १७ ॥
दुर्गानिवेदितोद्भावो यशोदातल्पशायकः ।
नन्दगोपोत्सवस्फूर्तिर्व्रजानन्दकरोदयः ॥ १८ ॥
सुजातजातकर्मश्रीर्गोपीभद्रोक्तिनिर्वृतः ।
अलीकनिद्रोपगमः पूतनास्तनपीडनः ॥ १९ ॥
स्तन्यात्तपूतनाप्राणः पूतनाक्रोशकारकः ।
विन्यस्तरक्षागोधूलिर्यशोदाकरलालितः ॥ २० ॥
नन्दाघ्रातशिरोमध्यः पूतनासुगतिप्रदः ।
बालः पर्यङ्कनिद्रालुर्मुखार्पितपदाङ्गुलिः ॥ २१ ॥
अञ्जनस्निग्धनयनः पर्यायाङ्करितस्मितः ।
लीलाक्षस्तरलालोक शकटासुरभञ्जनः ॥ २२ ॥
द्विजोदितस्वस्त्ययनो मन्त्रपूतजलाप्लुतः ।
यशोदोत्सङ्गपर्यङ्को यशोदामुखवीक्षकः ॥ २३ ॥
यशोदास्तन्यमुदितस्तृणावर्तादिदुःसहः ।
तृणावर्तासुरध्वंसी मातृविस्मयकारकः ॥ २४ ॥
प्रशस्तनामकरणो जानुचंक्रमणोत्सुकः ।
व्यालम्बिचूलिकारत्‍नो घोषगोपः प्रहर्षणः ॥ २५ ॥
स्वमुखप्रतिबिम्बार्थी ग्रीवाव्याघ्रनखोज्ज्वलः ।
पङ्कानुलेपरुचिरो मांसलोरुकटितटः ॥ २६ ॥
घृष्टजानुकरद्वन्द्वः प्रतिबिम्बानुकारकृत् ।
अव्यक्तवर्णवाग्वृत्तिः स्मितलक्ष्यरदोद्गमः ॥ २७ ॥
धात्रीकरसमालम्बी प्रस्खलच्चित्रचंक्रमः ।
अनुरूपवयस्याढ्यश्चारुकौमारचापलः ॥ २८ ॥
वत्सपुच्छसमाकृष्टो वत्सपुच्छविकर्षणः ।
विस्मारितान्यव्यापारो गोपगोपीमुदावहः ॥ २९ ॥
अकालवत्सनिर्मोक्ता व्रजव्याक्रोशसुस्मितः ।
नवनीतमहाचोरो दारकाहारदायकः ॥ ३० ॥
पीठोलूखलसोपानः क्षीरभाण्डविभेदनः ।
शिक्यभाण्डसमाकर्षी ध्वान्तागारप्रवेशकृत् ॥ ३१ ॥
भूषारत्‍नप्रकाशाढ्यो गोप्युपालम्भभर्त्सितः ।
परागधूसराकारो मृद्भक्षणकृतेक्षणः ॥ ३२ ॥
बालोक्तमृत्कथारम्भो मित्रान्तर्गूढविग्रहः ।
कृतसंत्रासलोलाक्षो जननीप्रत्ययावहः ॥ ३३ ॥
मातृदृश्यात्तवदनो वक्त्रलक्ष्यचराचरः ।
यशोदालालितस्वात्मा स्वयं स्वाच्छन्द्यमोहनः ॥ ३४ ॥
सवित्रीस्नेहसंश्‍लिष्टः सवित्रीस्तनलोलुपः ।
नवनीतार्थनाप्रह्वो नवनीतमहाशनः ॥ ३५ ॥
मृषाकोपप्रकम्पोष्ठो गोष्ठाङ्गणविलोकनः ।
दधिमन्थघटीभेत्ता किङ्किणीक्वाणसूचितः ॥ ३६ ॥
हैयङ्गवीनरसिको मृषाश्रुश्चौर्यशाङ्कितः ।
जननीश्रमविज्ञाता दामबन्धनियन्त्रितः ॥ ३७ ॥
दामाकल्पश्चलापाङ्गो गाढोलूखलबन्धनः ।
आकृष्टोलूखलोऽनन्तः कुबेरसुतशापवित् ॥ ३८ ॥
नारदोक्तिपरामर्शी यमलार्जुनभञ्जनः ।
धनदात्मजसंघुष्टो नन्दमोचितबन्धनः ॥ ३९ ॥
बालकोद्गीतनिरतो बाहुक्षेपोदितप्रियः ।
आत्मज्ञो मित्रवशगो गोपीगीतगुणोदयः ॥ ४० ॥
प्रस्थानशकटारूढो वृन्दावनकृतालयः ।
गोवत्सपालनैकाग्रो नानाक्रीडापरिच्छदः ॥ ४१ ॥
क्षेपणीक्षेपणः प्रीतो वेणुवाद्यविशारदः ।
वृषवत्सानुकरणो वृषध्वानविडम्बनः ॥ ४२ ॥
नियुद्धलीलासंह्रष्टः कूजानुकृतकोकिलः ।
उपात्तहंसगमनः सर्वजन्तुरुतानुकृत् ॥ ४३ ॥
भृङ्गानुकारी दध्यन्नचोरो वत्सपुरस्सरः ।
बली बकासुरग्राही बकतालुप्रदाहकः ॥ ४४ ॥
भीतगोपार्भकाहूतो बकचञ्चुविदारणः ।
बकासुरारिर्गोपालो बालो बालाद्भुतावहः ॥ ४५ ॥
बलभद्रसमाश्‍लिष्टः कृतक्रीडानिलायनः ।
क्रीडासेतुनिधानज्ञः प्लवङ्गोत्प्लवनोऽद्भुतः ॥ ४६ ॥
कन्दुकक्रीडनो लुप्तनन्दादिभववेदनः ।
सुमनोऽलंकृतशिराः स्वादुस्निग्धान्नशिक्यभृत् ॥ ४७ ॥
गुञ्जाप्रालम्बनच्छन्नः पिञ्छैरलकवेषकृत् ।
वन्याशनप्रियः श्रृङ्गरवाकारितवत्सकः ॥ ४८ ॥
मनोज्ञपल्लवोत्तंसपुष्पस्वेच्छात्तषट्‌पदः ।
मञ्जुशिज्ञितमञ्जीरचरणः करकङ्कणः ॥ ४९ ॥
अन्योन्यशासनः क्रीडापटुः परमकैतवः ।
प्रतिध्वानप्रमुदितः शाखाचतुरचंक्रमः ॥ ५० ॥
अघदानवसंहर्ता व्रजविघ्नविनाशनः ।
व्रजसञ्जीवनः श्रेयोनिधर्दानवमुक्तिदः ॥ ५१ ॥
कालिन्दीपुलिनासीनः सहभुक्तव्रजार्भकः ।
कक्षाजठरविन्यस्तवेणुर्वल्लवचेष्टितः ॥ ५२ ॥
भुजसन्ध्यन्तरन्यस्तश्रृङ्गवेत्रः शुचिस्मितः ।
वामपाणिस्थदध्यन्नकवलः कलभाषणः ॥ ५३ ॥
अङ्गुल्यन्तरविन्यस्तफलः परमपावनः ।
अदृश्यतर्णकान्वेषी वल्लवार्भकभीतिहा ॥ ५४ ॥
अदृष्टवत्सपव्रातो ब्रह्मविज्ञातवैभवः ।
गोवत्सवत्सपान्वेषी विराट्‌पुरुषविग्रहः ॥ ५५ ॥
स्वसंकल्पानुरूपार्थो वत्सवत्सपरूपधृक् ।
यथावत्सक्रियारूपो यथास्थाननिवेशनः ॥ ५६ ॥
यथाव्रजार्भकाकारो गोगोपीस्तन्यपः सुखी ।
चिराद्बलो हितो दान्तो ब्रह्मविज्ञातवैभवः ॥ ५७ ॥
विचित्रशक्तिर्व्यालीनः सृष्टगोवत्सवत्सपः ।
ब्रह्मत्रपाकरो धातृस्तुतः सर्वार्थसाधकः ॥ ५८ ॥
ब्रह्म ब्रह्ममयोऽव्यक्तस्तेजोरूपः सुखात्मकः ।
निरुक्तं व्याकृतिर्व्यक्तो निरालम्बनभावनः ॥ ५९ ॥
प्रभविष्णुरतन्त्रीको देवपक्षार्थरूपधृक् ।
अकामः सर्ववेदादिरणीयः स्थूलरूपवान् ॥ ६० ॥
व्यापी व्याप्यः कृपाकर्ता विचित्राचारसम्पतः ।
छेन्दोमयः प्रधानात्मा मूर्तामूर्तिद्वयाकृतीः ॥ ६१ ॥
अनेकमूर्तिरक्रोधः परः प्रकृतिरक्रमः ।
सकलावरणोपेतः सर्वदेवो महेश्वरः ॥ ६२ ॥
महाप्रभावनः पूर्ववत्सवत्सपदर्शकः ।
कृष्णयादवगोपालो गोपालोकनहर्षितः ॥ ६३ ॥
स्मितेक्षाहर्षितब्रह्मा भक्तवत्सलवाक्प्रियः ।
ब्रह्मानन्दाश्रुधौतांघ्रिर्लीलावैचित्र्यकोविदः ॥ ६४ ॥
बलभद्रैकह्रदयो नामकारितगोकुलः ।
गोपालबालको भव्यो रज्जुयज्ञोपवीतवान् ॥ ६५ ॥
वृक्षच्छायाहताशान्तिर्गोपोत्सङ्गपबर्हणः ।
गोपसंवाहितपदो गोपव्यजनवीजितः ॥ ६६ ॥
गोपगानसुखोन्निद्रः श्रीदामार्जितसौह्रदः ।
सुनन्दसुह्रदेकात्मा सुबलप्राणरञ्जनः ॥ ६७ ॥
तालीवनकृतक्रीडो बलपातितधेनुकः ।
गोपीसौभाग्यसम्भाव्यो गोधूलिच्छुरितालकः ॥ ६८ ॥
गोपीविरहसंतप्तो गोपिकाकृतमज्जनः ।
प्रलम्बबाहुरुत्फुल्लपुण्डरीकावतंसकः ॥ ६९ ॥
विलासललितस्मेरगर्भलीलावलोकनः ।
स्‍त्रग्भूषणानुलेपाढ्यो जनन्युपह्रतान्नभुक् ॥ ७० ॥
वरशय्याशयो राधप्रेमसल्लापनिर्वृतः ।
यमुनातटसंचारी विषार्तव्रजहर्षदः ॥ ७१ ॥
कालियक्रोधजनकः वृद्धाहिकुलवेष्टितः ।
कालियाहिफणारङ्गनटः कालियमर्दनः ॥ ७२ ॥
नागपत्‍नीस्तुतिप्रीतो नानावेषसमृद्धिकृत् ।
अविषाक्तदृगात्मेशः स्वदृगात्मास्तुतिप्रियः ॥ ७३ ॥
सर्वेश्वरः सर्वगुणः प्रसिद्धः सर्वसात्वतः ।
अकुण्ठधामा चन्द्रार्कदृष्टिराकाशनिर्मलः ॥ ७४ ॥
अनिर्देश्यगतिर्नागवनितापतिभैक्षदः ।
स्वांघ्रिमुद्राङ्कनागेन्द्रमूर्धा कालियसंस्तुतः ॥ ७५ ॥
अभयो विश्वतश्चक्षुः स्तुतोत्तमगुणः प्रभुः ।
अहमात्मा मरुत्प्राणः परमात्मा द्युशीर्षवान् ॥ ७६ ॥
नागोपायनह्रष्टात्मा ह्रदोत्सारितकालियः ।
बलभद्रसुखालापो गोपालिङ्गननिर्वृतः ॥ ७७ ॥
दावाग्निभीतगोपालगोप्ता दावाग्निनाशनः ।
नयनाच्छादनक्रीडलम्पटो नृपचेष्टितः ॥ ७८ ॥
काकपक्षधरः सौम्यो बलवाहककेलिमान् ।
बलघातितदुर्धर्षप्रलम्बो बलवत्सलः ॥ ७९ ॥
मुञ्जाटव्यग्निशमनः प्रावृट्‌कालविनोदवान् ।
शिलान्यस्तान्नभृद्दैत्यसंहर्ता शाद्वलासनः ॥ ८० ॥
सदाप्तगोपिकोद्गीतः कर्णिकारावतंसकः ।
नटवेषधरः पद्ममालाङ्को गोपिकावृतः ॥ ८१ ॥
गोपीमनोहरापाङ्गो वेणुवादनतत्परः ।
विन्यस्तवदनाम्भोजश्चारुशब्दकृताननः ॥ ८२ ॥
बिम्बाधरार्पितदारुवेणुर्विश्वविमोहनः ।
व्रजसंवर्णितः श्राव्यवेणुनादश्रुतिप्रियः ॥ ८३ ॥
गोगोपगोपीजन्मेप्सुर्ब्रह्मेन्द्राद्यभिवन्दितः ।
गीतस्‍त्रुतिसरित्पूरो नादनर्तितबर्हिणः ॥ ८४ ॥
रागपल्लवितस्थाणुर्गीतनमितपादपः ।
विस्मारिततृणग्रासमृगो मृगविलोभितः ॥ ८५ ॥
व्याघ्रादिहिंस्‍त्रसहजवैरहर्ता सुगायनः ।
गाढोदीरितगोवृन्दः प्रेमोत्कर्णिततर्णकः ॥ ८६ ॥
निष्पन्दयानब्रह्मादिवीक्षितो विश्ववन्दितः ।
शाखोत्कर्णशकुन्तौघश्‍छत्रायितवलाहकः ॥ ८७ ॥
प्रसन्नः परमानन्दश्चित्रायितचराचरः ।
गोपिकामदनो गोपीकुचकुङ्गममुद्रितः ॥ ८८ ॥
गोपकन्याजलक्रीडाह्रष्टो गोप्यंशुकापह्रत् ।
स्कन्धारोपितगोपस्‍त्रीवासाः कुन्दनिभस्मितः ॥ ८९ ॥
गोपीनेत्रोत्पलशशी गोपिकायाचितांशुकः ।
गोपीनमस्क्रियादेष्टा गोप्येककरवन्दितः ॥ ९० ॥
गोप्यञ्जलिविशेषार्थी गोपक्रीडाविलोभितः ।
शान्तवासस्फुरद्गोपीकृताञ्जलिरघापहः ॥ ९१ ॥
गोपीकेलिविलासार्थी गोपीसम्पूर्णकामदः ।
गोपस्‍त्रीवस्‍त्रदो गोपीचित्तचोरः कुतूहली ॥ ९२ ॥
वृन्दावनप्रियो गोपबन्धुर्यज्वान्नयाचिता ।
यज्ञेशो यज्ञभावज्ञो यज्ञपत्‍न्यभिवाञ्छितः ॥ ९३ ॥
मुनिपत्‍नीवितीर्णान्नतृप्तो मुनिवधूप्रियः ।
द्विजपत्न्यभिभावज्ञो द्विजपत्‍नीवरप्रदः ॥ ९४ ॥
प्रतिरुद्धसतीमोक्षप्रदो द्विजविमोहितः ।
मुनिज्ञानप्रदो यज्वस्तुतो वासवयागवित् ॥ ९५ ॥
पितृप्रोक्तक्रियारूपशक्रयागनिवारणः ।
शक्राऽमर्षकरः शक्रवृष्टिप्रशमनोन्मुख ॥ ९६ ॥
गोवर्धनधरो गोपगोवृन्दत्राणतत्परः ।
गोवर्धनगिरिछत्रचण्डदण्डभुजार्गलः ॥ ९७ ॥
सप्ताहविधृताद्रीन्द्रो मेघवाहनगर्वहा ।
भुजाग्रोपरिविन्यस्तक्ष्माधरक्ष्माभृदच्युतः ॥ ९८ ॥
स्वस्थानस्थापितगिरिर्गोपीदध्यक्षतार्चितः ।
सुमनः सुमनोवृष्टिह्रष्टो वासववन्दितः ॥ ९९ ॥
कामधेनुपयःपूराभिषिक्तः सुरभिस्तुतः ।
धरांघ्रिरोषधीरोमा धर्मगोप्ता मनोमयः ॥ १०० ॥
ज्ञानयज्ञप्रियः शास्त्रनेत्रः सर्वार्थसारथिः ।
ऎरावतकरानीतवियद्गङ्गाप्लुतो विभुः ॥ १०१ ॥
ब्रह्माभिषिक्तो गोगोप्ता सर्वलोकशुभंकरः ।
सर्ववेदमयो मग्ननन्दान्वेषिपितृप्रियः ॥ १०२ ॥
वरुणोदीरितात्मेक्षाकौतुको वरुणार्चितः ।
वरुणानीतजनको गोपज्ञातात्मवैभवः ॥ १०३ ॥
स्वर्लोकालोकसंह्रष्टगोपवर्गत्रिवर्गदः ।
ब्रह्मग्रद्गोपितो गोपद्रष्टा ब्रह्मपदप्रदः ॥ १०४ ॥
शरच्चन्द्रविहारोक्तः श्रीपतिर्वशकः क्षमः ।
भयापहो भर्तृरुद्धगोपिकाध्यानगोचरः ॥ १०५ ॥
गोपिकानयनास्वाद्यो गोपीनर्मोक्तिनिर्वृतः ।
गोपिकामनहरणो गोपिकाशतयूथपः ॥ १०६ ॥
वैजयन्तीस्त्रगाकल्पो गोपिकामानवर्धनः ।
गोपकान्तासुनिर्देष्टा कान्तो मन्मथमन्मथः ॥ १०७ ॥
स्वात्मास्यदत्तताम्बूलः फलितोत्कृष्टयौवनः ।
वल्लवीस्तनसक्ताक्षो वल्लवीप्रेमचालितः ॥ १०८ ॥
गोपीचेलांचलासीनो गोपीनेत्राब्जषट्‌पदः ।
रासक्रीडासमासक्तो गोपीमण्डलमण्डनः ॥ १०९ ॥
गोपीहेममणिश्रेणिमध्येन्द्रमनिरुज्जवलः ।
विद्याधरेन्दुशापघ्नः शंखचूडशिरोहरः ॥ ११० ॥
शंखचूडशिरोरत्‍नसम्प्रीणितबलोऽनघः ।
अरिष्टारिष्टकृद्दुष्टकेशिदैत्यनिषूदनः ॥ १११ ॥
सरसः सस्मितमुखः सुस्थिरो विरहाकुलः ।
संकर्षणार्पितप्रीतिरक्रूरध्यानगोचरः ॥ ११२ ॥
अक्रूरसंस्तुतो गूढो गुणवृत्त्युपलक्षितः ।
प्रमाणगम्यस्तन्मात्राऽवयवी बुद्धितत्परः ॥ ११३ ॥
सर्वप्रमाणप्रमथीसर्वप्रत्ययसाधकः ।
पुरुषश्च प्रधानात्मा विपर्यासविलोचनः ॥ ११४ ॥
मधुराजनसंवीक्ष्यो रजकप्रतिघातकः ।
विचित्राम्बरसंवीतो मालाकारवरप्रदः ॥ ११५ ॥
कुब्जावक्रत्वनिर्मोक्ता कुब्जायौवनदायकः ।
कुब्जाङ्गरागसुरभिः कंसकोदण्डखण्डनः ॥ ११६ ॥
धीरः कुवलयपीडमर्दनः कंसभीतिकृत् ।
दन्तिदन्तायुधो रङ्गत्रासको मल्लयुद्धवित् ॥ ११७ ॥
चाणूरहन्ता कंसारिर्देवकीहर्षदायकः ।
वसुदेवपदानम्रः पितृबन्धविमोचनः ॥ ११८ ॥
उर्वीभयापहो भूप उग्रसेनाधिपत्यदः ।
आज्ञास्थितशचीनाथः सुधर्मानयनक्षमः ॥ ११९ ॥
आद्यो द्विजातिसत्कर्ता शिष्टाचारप्रदर्शकः ।
सान्दीपनिकृताभ्यस्तविद्याभ्यासैकधीः सुधीः ॥ १२० ॥
गुर्वभीष्टक्रियादक्षः पश्चिमोदधिपूजितः ।
हतपञ्चजनप्राप्तपाञ्चजन्यो यमार्चितः ॥ १२१ ॥
धर्मराजजयानीतगुरुपुत्र उरुक्रमः ।
गुरुपुत्रपदः शास्ता मधुराजसभासदः ॥ १२२ ॥
जामदग्नयसमभ्यर्च्यो गोमन्तगिरिसंचरः ।
गोमन्तदावशमनो गरुडानीतभूषणः ॥ १२३ ॥
चक्राद्यायुधसंशोभी जरासन्धमदापहः ।
सृगालावनिपालघ्नः स्रृगालात्मजराज्यदः ॥ १२४ ॥
विध्वस्तकालयवनो मुचुकुन्दवरप्रदः ।
आज्ञापितमहाम्भोधिर्द्वारकापुरकल्पनः ॥ १२५ ॥
द्वारकानिलयो रुक्मिमानहन्ता यदुद्वहः ।
रुचिरो रुक्मिणिजानिः प्रद्युम्नजनकः प्रभुः ॥ १२६ ॥
अपाकृतत्रिलोकार्तिरनिरुद्धपितामहः ।
अनिरुद्धपदान्वेषी चक्री गरुडवाहनः ॥ १२७ ॥
बाणासुरपुरीरोद्धा रक्षाज्वल्नयन्त्रजित् ।
धूतप्रमथसंरम्भो जितमाहेश्वरज्वरः ॥ १२८ ॥
षट्‌चक्रशक्तिनिर्जेता भूतवेतालमोहकृत् ।
शम्भुत्रिशूलजिच्छम्भुजम्भणः शम्भुसंस्तुतः ॥ १२९ ॥
इन्द्रियात्मेन्दुह्रदयः सर्वयोगेश्वरेश्वरः ।
हिरण्यगर्भह्रदयो मोहावर्तनिवर्तनः ॥ १३० ॥
आत्मज्ञाननिधर्मेधाकोशस्तन्मात्ररूपवान् ।
इन्द्रोऽग्निवदनः कालनाभः सर्वागमाध्वगः ॥ १३१ ॥
तुरीयः सर्वधीसाक्षी द्वन्द्वाराम आत्मदूरगः ।
अज्ञातपारवश्यश्रीरव्याकृतविहारवान् ॥ १३२ ॥
आत्मप्रदीपो विज्ञानमात्रात्मा श्रीनिकेतनः ।
बाणबाहुवनच्छेत्ता महेन्द्रप्रीतिवर्धनः ॥ १३३ ॥
अनिरूद्धनिरोधज्ञो जलेशाह्रतगोकुलः ।
जलेशविजयी वीरः सत्राजिद्रत्नयाचकः ॥ १३४ ॥
प्रसेनान्वेषणोद्युक्तो जाम्बवद्धृतरत्नदः ।
जितर्क्षराजतनयाहर्ता जाम्बवतीप्रियः ॥ १३५ ॥
सत्यभामाप्रियः कामः शतधन्वशिरोहरः ।
कालिन्दीपतिरक्रूरबन्धुरक्रूररत्नदः ॥ १३६ ॥
कैकेयीरमणो भद्रभर्ता नाग्नजितीधवः ।
माद्रीमनोहरः शैब्याप्राणबन्धुरुरुक्रमः ॥ १३७ ॥
सुशीलादयितो मित्रविन्दानेत्रमहोत्सवः ।
लक्ष्मणावल्लभो रुद्धप्राग्ज्योतिषमहापुरः ॥ १३८ ॥
सुरपाशावृतिच्छेदी मुरारिः क्रूरयुद्धवित् ।
हयग्रीवशिरोहर्ता सर्वात्मा सर्वदर्शनः ॥ १३९ ॥
नरकासुरविच्छेत्ता नरकात्मजराज्यदः ।
पृथ्वीस्तुतः प्रकाशात्मा ह्रद्यो यज्ञफलप्रदः ॥ १४० ॥
गुणग्राही गुणद्रष्टा गूढस्वात्माविभूतिमान् ।
कविर्जगदुपद्रष्टा परमाक्षरविग्रहः ॥ १४१ ॥
प्रपन्नपालनो माली महद्ब्रह्मविवर्धनः ।
वाच्यवाचकशक्त्यर्थः सर्वव्याकृतसिद्धिदः ॥ १४२ ॥
स्वयम्प्रभुरनिर्वेद्यः स्वप्रकाशश्चिरन्तनः ।
नादात्मा मन्त्रकोटीशो नानावादनिरोधकः ॥ १४३ ॥
कन्दर्पकोटिलावण्यः परार्थैकप्रयोजकः ।
अमरीकृतदेवौघः कन्यकाबन्धमोचनः ॥ १४४ ॥
षोडशस्‍त्रीसहस्‍त्रेशः कान्तः कान्तामनोभवः ।
क्रीडारत्नाचलाहर्ता वरुणच्छत्रशोभितः ॥ १४५ ॥
शक्राभिवन्दितः शक्रजननीकुण्डलप्रदः ।
अदितिप्रस्तुतस्तोत्रो ब्राह्मणोद्धुष्टचेष्टनः ॥ १४६ ॥
पुराणः संयमी जन्मालिप्तः षड्‌विंशकोऽर्थदः ।
यशस्यनीतिराद्यन्तरहितः सत्कथाप्रियः ॥ १४७ ॥
ब्रह्मबोधः परानन्दः पारिजातापहारकः ।
पौण्ड्रकप्राणहरणः काशिराजनिषूदनः ॥ १४८ ॥
कृत्यागर्वप्रशमनो विचक्रवधदीक्षितः ।
हंसविध्वंसनः साम्बजनको डिम्भकार्दनः ॥ १४९ ॥
मुनिर्गोप्ता पितृवरप्रदः सवनदीक्षितः ।
रथी सारथ्यनिर्देष्टा फाल्गुनः फाल्गुनिप्रियः ॥ १५० ॥
सप्ताब्धिस्तम्भनोद्भुतो हरिः सप्ताब्धिभेदनः ।
आत्मप्रकाशः पूर्णश्रीरादिनारायणेक्षितः ॥ १५१ ॥
विप्रपुत्रप्रदश्चैव सर्वमातृसुतप्रदः ।
पार्थविस्मयकृत्पार्थप्रणवार्थप्रबोधनः ॥ १५२ ॥
कैलासयात्रासुमुखो बदर्याश्रमभूषणः ।
घण्टाकर्णाक्रियमौढ्यतोषितो भक्तवत्सलः ॥ १५३ ॥
मुनिवृन्दादिभिर्ध्येयो घण्टाकर्णवरप्रदः ।
तपश्चर्यापरश्चीरवासाः पिङ्गजटाधरः ॥ १५४ ॥
प्रत्यक्षीकृतभूतेशः शिवस्तोता शिवस्तुतः ।
कृष्णास्वयंवरालोककौतुकी सर्वसम्मतः ॥ १५५ ॥
बलसंरम्भशमनो बलदर्शितपाण्डवः ।
यतिवेषार्जुनाभीष्टदायी सर्वात्मगोचरः ॥ १५६ ॥
सुभद्राफाल्गुनोद्वाहकर्ता प्रीणितफाल्गुनः ।
खाण्डवप्रीणितार्चिष्मान् मयदानवमोचनः ॥ १५७ ॥
सुलभो राजसूयार्हो युधिष्ठिरनियोजकः ।
भीमार्दितजरासन्धो मागधात्मजराज्यदः ॥ १५८ ॥
राजबन्धननिर्मोक्ता राजसूयाग्रपूजनः ।
चैद्याद्यसहनो भीष्मस्तुतः सात्वतपूर्वजः ॥ १५९ ॥
सर्वात्मार्थसमाहर्ता मन्दराचलधारकः ।
यज्ञावतारः प्रह्लादप्रतिज्ञापरिपालकः ॥ १६० ॥
बलियज्ञसभाध्वंसी दृप्तक्षत्रकुलान्तकः ।
दशग्रीवान्तको जेता रेवतीप्रेमवल्लभः ॥ १६१ ॥
सर्वावताराधिष्ठाता वेदबाह्यविमोहनः ।
कलिदोषनिराकर्ता दशनामा दृढव्रतः ॥ १६२ ॥
अमेयात्मा जगत्स्वामी वाग्मी चैद्यशिरोहरः ।
द्रौपदीरचितस्तोत्रः केशवः पुरुषोत्तमः ॥ १६३ ॥
नारायणो मधुपतिर्माधवो दोषवर्जितः ।
गोविन्दः पुण्डरीकाक्षो विष्णुश्च मधुसूदनः ॥ १६४ ॥
त्रिविक्रमस्‍त्रिलोकेशो वामनः श्रीधरः पुमान् ।
ह्रषीकेशो वासुदेवः पद्मनाभो महाह्रदः ॥ १६५ ॥
दामोदरश्चतुर्व्यूहः पाञ्चालीमानरक्षणः ।
शाल्वघ्नः समरश्‍लाघी दन्तवक्त्रनिबर्हणः ॥ १६६ ॥
दामोदरप्रियसखः पृथुकास्वादनप्रियः ।
घृणी दामोदरः श्रीदो गोपीपुनरवेक्षकः ॥ १६७ ॥
गोपिकामुक्तिदो योगी दुर्वासस्तृप्तिकारकः ।
अविज्ञातव्रजाकीर्णपाण्डवालोकनो जयी ॥ १६८ ॥
पार्थसारथ्यनिरतः प्राज्ञः पाण्डवदौत्यकृत् ।
विदुरातिथ्यसंतुष्टः कुन्तीसंतोशदायकः ॥ १६९ ॥
सुयोधनतिरस्कर्ता दुर्योधनविकारवित्‌ ।
विदुराभिष्टुतो नित्यो वार्ष्णेयो मङ्गलात्मकः ॥ १७० ॥
पञ्चविंशतितत्त्वेशश्चतुर्विंशतिदेहभाक्‌ ।
सर्वानुग्राहकः सर्वदाशार्हसततार्चितः ॥ १७१ ॥
अचिन्त्यो मधुरालापः साधुदर्शी दुरासदः ।
मनुष्यधर्मानुगतः कौरवेन्द्रक्षयेक्षितः ॥ १७२ ॥
उपेन्द्रो दानवारातिरुरुगीतो महाद्युतिः ।
ब्रह्मण्यदेवः श्रुतिमान्‍ गोब्राह्मणहिताशयः ॥ १७३ ॥
वरशीलः शिवारम्भः सुविज्ञानविमूर्तिमान् ।
स्वभावशुद्धः सन्मित्रः सुशरण्यः सुलक्षणः ॥ १७४ ॥
धृतराष्ट्रगतो दृष्टिप्रदः कर्णविभेदनः ।
प्रतोदधृग्विश्वरूपविस्मारितधनञ्जयः ॥ १७५ ॥
सामगानप्रियो धर्मधेनुर्वणोत्तमोऽव्ययः ।
चतुर्युगक्रियाकर्ता विश्वरूपप्रदर्शकः ॥ १७६ ॥
ब्रह्मबोधपरित्रातपार्थो भीष्मार्थचक्रभृत् ।
अर्जुनायासविध्वंसी कालदंष्ट्राविभूषणः ॥ १७७ ॥
सुजातानन्तमहिमा स्वप्रव्यापारितार्जुनः ।
अकालसन्ध्याघटनश्चक्रान्तरितभास्करः ॥ १७८ ॥
दुष्टप्रमथनः पार्थप्रतिज्ञापरिपालकः ।
सिन्धुराजशिरःपातस्थानवक्ता विवेकदृक ॥ १७९ ॥
सुभद्राशोकहरणो द्रोणोत्सेकादिविस्मितः ।
पार्थमन्युनिराकर्ता पाण्डवोत्सवदायकः ॥ १८० ॥
अङ्गुष्ठाक्रान्तकौन्तेयरथचक्रोऽहिशीर्षजित् ।
कालकोपप्रशमनो भीमसेनजयप्रदः ॥ १८१ ॥
अश्वत्थमवधायासत्रातपाण्डुसुतः कृती ।
इषीकास्‍त्रप्रशमनो द्रौणिरक्षाविचक्षणः ॥ १८२ ॥
पार्थापहारितद्रौणिचूडामणिरभंगुरः ।
धृतराष्ट्रपरमृष्टभीमप्रतिकृतिस्मयः ॥ १८३ ॥
भीष्मबुद्धिप्रदः शान्तः शरच्चन्द्रनिभाननः ।
गदाग्रजन्मा पाञ्चालीप्रतिज्ञापरिपालकः ॥ १८४ ॥
गान्धारीकोपदृग्गुप्तधर्मसूनुरनामयः ।
प्रपन्नार्तिभयच्छेत्ता भीष्मशल्यव्यथापहः ॥ १८५ ॥
शान्तः शान्तनवोदीर्णः सर्वधर्मसमाहितः ।
स्मारितब्रह्मविद्यार्थप्रीतपार्थो महास्त्रवित् ॥ १८६ ॥
प्रसादपरमोदारो गाङ्गेयसुगतिप्रदः ।
विपक्षपक्षक्षयकृत्परीक्षित्प्राणरक्षणः ॥ १८७ ॥
जगद्गुरुर्धर्मसूनोर्वाजिमेधप्रवर्तकः ।
विहितार्थ आप्तसत्कारो मासकात्परिवर्तदः ॥ १८८ ॥
उत्तङ्कहर्षदात्मीयदिव्यरूपप्रदर्शकः ।
जनकावगतस्वोक्तभारतः सर्वभावनः ॥ १८९ ॥
असोढ्यादवोद्रेको विहिताप्तादिपूजनः ।
समुद्रस्थापिताश्चर्यमुसलो वृष्णिवाहकः ॥ १९० ॥
मुनिशापायुधः पद्मासनादित्रिदशार्थितः ।
सृष्टिप्रत्यवहारोत्कटस्वधामगमनोत्सुकः ॥ १९१ ॥
प्रभासालोकनोद्युक्तो नानाविधनिमित्तकृत्‌ ।
सर्वयादवसंसेव्यः सर्वोत्कृष्टपरिच्छदः ॥ १९२ ॥
वेलाकाननसंचारी वेलानिलह्रतश्रमः ।
कालत्मा यादवोऽनन्तः स्तुतिसंतुष्टमानसः ॥ १९३ ॥
द्विजालोकनसंतुष्टः पुण्यतीर्थमहोत्सवः ।
सत्काराह्लादिताशेषभूसुरः सुरवल्लभः ॥ १९४ ॥
पुण्यतीर्थाप्लुतः पुण्यः पुण्यदस्तीर्थपावनः ।
विप्रसात्कृतगोकोटिः शतकोटिसुवर्णदः ॥ १९५ ॥
स्वमायामोहोताऽशेषव्रुष्णिवीरो विशेषवित् ।
जलजायुधनिर्देष्टा स्वात्मावेशितयादवः ॥ १९६ ॥
देवताभीष्टवरदः कृतकृत्यः प्रसन्नधीः ।
स्थिरशेषायुतबलः सहस्त्रफणिवीक्षणः ॥ १९७ ॥
ब्रह्मवृक्षवरच्छायासीनः पद्मासनस्थितः ।
प्रत्यगात्मा स्वभावार्थः प्रणिधानपरायणः ॥ १९८ ॥
व्याधेषुविद्धपूज्यांघ्रिर्निषादभयमोचनः ।
पुलिन्दस्तुतिसंतुष्टः पुलिन्दसुगतिप्रदः ॥ १९९ ॥
दारुकार्पितपार्थादिकरणीयोक्तिरीशिता ।
दिव्यदुन्दुभिसंयुक्तः पुष्पवृष्टिप्रपूजितः ॥ २०० ॥
पुराणः परमेशानः पूर्णभूमा परिष्टुतः ।
पतिराद्यः परं ब्रह्म परमात्मा परात्परः ॥ २०१ ॥
॥ श्रीपरमात्मा परात्पर ॐ नम इति ॥
॥ फलश्रुतिः ॥
इदं सहस्त्रं कृष्णस्य नाम्नां सर्वार्थदायकम् ।
अनन्तरूपी भगवान् व्याख्यातादौ स्वयम्भुवे ॥ २०२ ॥
तेने प्रोक्तं वसिष्ठाय ततो लब्ध्वा परशरः ।
व्यासाय तेन सम्प्रोक्तं शुको व्यासादवाप्तवान् ॥ २०३ ॥
तच्छिष्यैर्बहुभिर्भूमौ ख्यापितं द्वापरे युगे ।
कृष्णाज्ञया हरिहरः कलौ प्रख्यापयद्विभुः ॥ २०४ ॥
इदं पठति भक्त्या यः शृणोति च समाहितः ।
स्वसिद्ध्यै प्रार्थयन्त्येनं तीर्थक्षेत्रादिदेवताः ॥ २०५ ॥
प्रायश्चित्तान्यशेषाणि नालं यानि व्यपिहितुम् ।
तानि पापानि नश्यन्ति सकृदस्य प्रशंसनात् ॥ २०६ ॥
ऋणत्रयविमुक्तस्य श्रौतस्मार्तानुवर्तिनः ।
ऋषेस्त्रिमूर्तिरूपस्य फलं विन्देदिदं पठन् ॥ २०७ ॥
इदं नामसहस्त्रम यः पठत्येतच्छृणोति च ।
शिवलिङ्गसहस्त्रस्य स प्रतिष्ठाफलं लभेत् ॥ २०८ ॥
इदं किरीटी संजप्य जयी पाशुपतास्त्रभाक् ।
कृष्णस्य प्राणभूतः सन् कृष्णं सारथिमाप्तवान् ॥ २०९ ॥
द्रौपद्या दमयन्त्या च सावित्र्या च सुशीलया ।
दुरितानि जितान्येतज्जपादाप्तं च वाञ्छितम् ॥ २१० ॥
किमिदं बहुना शंसन्मानवो मोदनिर्भरः ।
ब्रह्मनन्दमवाप्यान्ते कृष्णसायुज्यमाप्नुयात् ॥ २११ ॥
॥ इति श्रीविष्णुधर्मोत्तरपुराणे श्रीकृष्णसहस्त्रनामस्तोत्रं सम्पूर्णम् ॥

श्री गोपाल सहस्त्रनामस्तोत्रम्

श्री गोपाल सहस्त्रनामस्तोत्रम्

कैलासशिखरे रम्ये गौरी पृच्छति शंकरम् ।
ब्रह्माण्डखिलनाथस्त्वं सृष्टिसंहारकारकः ॥१॥
त्वमेव पूज्यसे लोकैर्ब्रह्मविष्णुसुरादिभिः ।
नित्यं पठसि देवेश कस्य स्तोत्रं महेश्वर ॥२॥
आश्चर्यमिदमत्यन्तं जायते मम शंकर ।
तत्प्राणेश महाप्राज्ञ संशयं छिन्धि शंकर ॥३॥
श्रीमहादेव उवाच
धन्यासि कृतपुण्यासि पार्वति प्राणवल्लभे ।
रहस्यातिरहस्यं च यत्पृच्छसि वरानने ॥४॥
स्त्रीस्वभावान्महादेवि पुनस्त्वं परिपृच्छसि ।
गोपनीयं गोपनीयं गोपनीयं प्रयत्नतः ॥५॥
दत्ते च सिद्धिहानिः स्यात्तस्माद्यत्नेन गोपयेत् ।
इदं रहस्यं परमं पुरुषार्थप्रदायम् ॥६॥
धनरत्नौघमाणिक्यतुरङ्गमगजादिकम् ।
ददाति स्मरणादेव महामोक्षप्रदायकम् ॥७॥
तत्तेऽहं सम्प्रवक्ष्यामि श्रृणुष्वावहिता प्रिये ।
योऽसौ निरञ्जनो देवश्चित्स्वरूपी जनार्दनः ॥८॥
संसारसागरोत्तारकारणाय सदा नृणाम् ।
श्रीरंगादिकरूपेण त्रैलोक्यं व्याप्य तिष्ठति ॥९॥
ततो लोका महामूढा विष्णुभक्तिविवर्जिताः ।
निश्चयं नाधिगच्छन्ति पुनर्नारायणो हरिः ॥१०॥
निरञ्जनो निराकारो भक्तानां प्रीतिकामदः ।
वृन्दावनविहाराय गोपालं रूपमुद्वहन् ॥११॥
मुरलीवादनाधारी राधायै प्रीतिमावहन् ।
अंशांशेभ्यः समुन्मील्य पुर्णरूपकलायुतः ॥१२॥
श्रीकृष्णचन्द्रो भगवान्नन्दगोपवरोद्यतः ।
धरणीरूपिणी माता यशोदानन्ददायिनी ॥१३॥
द्वाभ्यां प्रयाचितो नाथो देवक्यां वसुदेवतः ।
ब्रह्मणाभ्यर्थितो देवो देवैरपि सुरेश्वरि ॥१४॥
जातोऽवन्यां मुकुन्दोऽपि मुरलीवेदरेचिका ।
तया सार्द्धं वचः कृत्वा ततो जातो महीतले ॥१५॥
संसारसारसर्वस्वं श्यामलं महदुज्ज्वलम् ।
एतज्ज्योतिरहं वेद्यं चिन्तयामि सनातनम् ॥१६॥
गौरतेजो विना यस्तु श्यामतेजः समर्चयेत् ।
जपेद्वा ध्यायते वापि स भवेत्पातकी शिवे ॥१७॥
स ब्रह्महा सुरापी च स्वर्णस्तेयी च पञ्चमः ।
एतैर्दोषैर्विलिप्येत तेजोभेदान्महेश्‍वरि ॥१८॥
तस्माज्ज्योतिरभूद्‍द्वेधा राधामाधवरूपकम् ।
तस्मादिदं महादेवि गोपालेनैव भाषितम् ॥१९॥
दुर्वाससो मुनेर्मोहे कार्तिक्यां रासमण्डले ।
ततः पृष्टवती राधा सन्देहं भेदमात्मनः ॥२०॥
निरञ्जनात्समुत्पन्नं मयाधीतं जगन्मयि ।
श्रीकृष्णेन ततः प्रोक्तं राधायै नारदाय च ॥२१॥
ततो नारदतः सर्वं विरला वैष्णवास्तथा ।
कलौ जानन्ति देवेशि गोपनीयं प्रयत्नतः ॥२२॥
शठाय कृपणायाथ दाम्भिकाय सुरेश्‍वरि ।
ब्रह्महत्यामवाप्नोति तस्माद्यत्नेन गोपयेत् ॥२३॥
अस्य श्रीगोपालसहस्त्रनामस्तोत्रमन्त्रस्य श्रीनारद ऋषिः, अनुष्टुप्
छंन्दः, श्रीगोपालो देवता, कामो बीजम् माया शक्तिः चन्द्रः कीलकम्,
श्रीकृष्णचन्द्रभक्तिरूपफलप्राप्तये श्रीगोपालसहस्त्रनामजपे विनियोगः
अथवा ॐ ऐं क्लीं बीजम् श्रीं ह्रीं शक्तीः, श्रीवृन्दावननिवासः कीलकम्,
श्रीराधाप्रियं परं ब्रह्मोति मन्त्रः, धर्मादिचतुर्विधपुरुषार्थसिद्धर्थे जपे विनियोगः ।
करन्यासः
ॐ क्लां अङ्गुष्ठाभ्यां नमः, ॐ क्लीं तर्जनीभ्यां नमः, ॐ क्लूं मध्यमाभ्यां नमः,
ॐ क्लैं अनामिकाभ्यां नमः, ॐ क्लौं कनिष्ठिकाभ्यां नमः, ॐ क्लः करतलकरपृष्ठाभ्यां नमः ।
हृदयादिन्यासः
ॐ क्लां ह्रदयाय नमः, ॐ क्लीं शिरसे स्वाहा, ॐ क्लूं शिखायै वषट्, ॐ क्लैं कवचाय हुम,
ॐ क्लौं नेत्रत्रयाय वौषट्, ॐ क्लः अस्त्राय फट् ।
ध्यानम्
कस्तूरीतिलकं ललाटपटले वक्षःस्थले कौस्तुभं
नासाग्रे वरमौक्तिकं करतले वेणुः करे कंकणम् ।
सर्वाङ्गे हरिचन्दनं सुललितं कण्ठे च मुक्तावली
गोपस्त्रीपरिवेष्टितो विजयते गोपालचूडामणिः ॥
फूल्लेन्दीवरकान्तिमिन्दुवदनं बर्हावतंसप्रियं
श्रीवत्साङ्कमुदारकौस्तुभधरं पीताम्बरं सुन्दरम् ।
गोपीनां नयनोत्पलार्चिततनुं गोगोपसङ्घवृतं
गोविन्दं कलवेणुवादनपरं दिव्याङ्गभूषं भजे ॥

स्तोत्रम्
ॐ क्लीं देवः कामदेवः कामबीजशिरोमणिः ।
श्रीगोपालो महीपालः सर्ववेदाङ्गपारगः ॥१॥
धरणीपालको धन्यः पुण्डरीकः सनातनः ।
गोपतिर्भूपतिः शास्ता प्रहर्ता विश्‍वतोमुखः ॥२॥
आदिकर्ता महाकर्ता महाकालः प्रतापवान् ।
जगज्जीवो जगद्धाता जगद्भर्ता जगद्वसुः ॥३॥
मत्स्यो भीमः कुहूभर्ता हर्ता वाराहमूर्तिमान् ।
नारायणो हृषीकेशो गोविन्दो गरुडध्वजः ॥४॥
गोकुलेन्द्रो महाचन्द्रः शर्वरीप्रियकारकः ।
कमलामुखलोलाक्षः पुण्डरीकशुभावहः ॥५॥
दुर्वासाः कपिलो भौमः सिन्धुसागरसङगमः ।
गोविन्दो गोपतिर्गोत्रः कालिन्दीप्रेमपूरकः ॥६॥
गोपस्वामी गोकुलेन्द्रो गोवर्धनवरप्रदः ।
नन्दादिगोकुलत्राता दाता दारिद्रयभञ्जनः ॥७॥
सर्वमङ्गलदाता च सर्वकामप्रदायकः ।
आदिकर्ता महीभर्ता सर्वसागरसिन्धुजः ॥८॥
गजगामी गजोद्धारी कामी कामकलानिधिः ।
कलङ्करहितश्चन्द्रो बिम्बास्यो बिम्बसत्तमः ॥९॥
मालाकारः कृपाकारः कोकिलास्वरभूषणः ।
रामो नीलाम्बरो देवो हली दुर्दममर्दनः ॥१०॥
सहस्त्राक्षपुरीभेत्ता महामारीविनाशनः ।
शिवः शिवतमो भेत्ता बलारातिप्रपूजकः ॥११॥
कुमारीवरदायी च वरेण्यो मीनकेतनः ।
नरो नारायणो धीरो राधापतिरुदारधीः ॥१२॥
श्रीपतिः श्रीनिधिः श्रीमान् मापतिः प्रतिराजहा ।
वृन्दापतिः कुलग्रामी धामी ब्रह्म सनातनः ॥१३॥
रेवतीरमणो रामश्चञ्चलश्चारुलोचनः ।
रामायणशरीरोऽयं रामी रामः श्रियःपतिः ॥१४॥
शर्वरः शर्वरी शर्वः सर्वत्र शुभदायकः ।
राधाराधयितो राधी राधाचित्तप्रमोदकः ॥१५॥
राधारतिसुखोपेतो राधामोहनतप्तरः ।
राधावशीकरो राधाहृदयाम्भोजषट्‍पदः ॥१६॥
राधालिङ्गनसम्मोहो राधानर्तनकौतुकः ।
राधासञ्जातसम्प्रीती राधाकामफलप्रदः ॥१७॥
वृन्दापतिः कोशनिधिः कोकशोकविनाशकः ।
चन्द्रपतिश्चन्द्रपतिश्चण्डकोदण्डभञ्जनः ॥१८॥
रामो दाशरथी रामो भृगुवंशसमुद्भवः ।
आत्मारामो जितक्रोधो मोहो मोहान्धभञ्जनः ॥१९॥
वृषभानुर्भवो भावः काश्यपिः करुणानिधिः ।
कोलाहलो हली हाली हेली हलधरप्रियः ॥२०॥
राधामुखाब्जमार्तण्डो भास्करो रविजो विधुः ।
विधिर्विधाता वरुणो वारुणो वारुणीप्रियः ॥२१॥
रोहिणीहृदयानन्दी वसुदेवात्मजो बली ।
नीलाम्बरो रौहिणेयो जरासन्धवधोऽमलः ॥२२॥
नागो नवाम्भो विरुदो वीरहा वरदो बली ।
गोपथो विजयी विद्वान् शिपिविष्टः सनातनः ॥२३॥
पर्शुरामवचोग्राही वरग्राही श्रृगालहा ।
दमघोषोपदेष्टा च रथग्राही सुदर्शनः ॥२४॥
वीरपत्नीयशस्त्राता जराव्याधिविघातकः ।
द्वारकावासतत्त्वज्ञो हुताशनवरप्रदः ॥२५॥
यमुनावेगसंहारी नीलाम्बरधरः प्रभुः ।
विभुः शरासनो धन्वी गणेशो गणनायकः ॥२६॥
लक्ष्मणो लक्षणो लक्ष्यो रक्षोवंशविनाशनः ।
वामनो वामनीभूतो वमनो वमनारुहः ॥२७॥
यशोदानन्दनः कर्ता यमलार्जुनमुक्तिदः ।
उलूखली महामानी दामबद्धाह्वयी शमी ॥२८॥
भक्तानुकारी भगवान् केशवोऽचलधारकः ।
केशिहा मधुहा मोही वृषासुरविघातकः ॥२९॥
अघासुरविनाशी च पूतनामोक्षदायकः ।
कुब्जाविनोदी भगवान् कंसमृत्युर्महामखी ॥३०॥
अश्‍वमेधो वाजपेयो गोमेधो नरमेधवान् ।
कन्दर्पकोटिलावण्यश्चन्द्रकोटिसुशीतलः ॥३१॥
रविकोटिप्रतीकाशो वायुकोटिमहाबलः ।
ब्रह्मा ब्रह्माण्डकर्ता च कमलावाञ्छितप्रदः ॥३२॥
कमला कमलाक्षश्च कमलामुखलोलुपः ।
कमलाव्रतधारी च कमलाभः पुरन्दरः ॥३३॥
सौभाग्याधिकचित्तोऽयं महामायी महोत्कटः ।
तारकारिः सुरत्राता मारीचक्षोभकारकः ॥३४॥
विश्‍वामित्रप्रियो दान्तो रामो राजीवलोचनः ।
लङ्काधिपकुलध्वंसी विभीषणवरप्रदः ॥३५॥
सीतानन्दकरो रामो वीरो वारिधिबन्धनः ।
खरदूषणसंहारी साकेतपुरवासनः ॥३६॥
चन्द्रावलीपतिः कूलः केशी कंसवधोऽमरः ।
माधवो मधुहा माध्वी माध्वीको माधवो मधुः ॥३७॥
मुञ्जाटवीगाहमानो धेनुकारिर्धरात्मजः ।
वंशीवटविहारी च गोवर्धनवनाश्रयः ॥३८॥
तथा तालवनोद्देशी भाण्डीरवनशंखहा ।
तृणावर्तकथाकारी वृषभानुसुतापतिः ॥३९॥
राधाप्राणसमो राधावदनाब्जमधुव्रतः ।
गोपीरञ्जनदैवज्ञो लीलाकमलपूजितः ॥४०॥
क्रीडाकमलसंदोहो गोपिकाप्रीतिरञ्जनः ।
रञ्चको रञ्जनो रङ्गो रङ्गी रङ्गमहीरुहः ॥४१॥
कामः कामारिभक्तोऽयं पुराणपुरुषः कविः ।
नारदो देवलो भीमो बालो बालमुखाम्बुजः ॥४२॥
अम्बुजो ब्रह्मसाक्षी च योगी दत्तवरो मुनिः ।
ऋषभः पर्वतो ग्रामो नदीपवनवल्लभः ॥४३॥
पद्मनाभः सुरज्येष्ठो ब्रह्मा रुद्रोऽहिभूषितः ।
गणानां त्राणकर्ता च गणेशो ग्रहिलो ग्रही ॥४४॥
गणाश्रयो गणाध्यक्षः क्रोडीकृतजगत्त्रयः ।
यादवेन्द्रो द्वारकेन्द्रो मथुरावल्लभो धुरी ॥४५॥
भ्रमरः कुन्तली कुन्तीसुतरक्षी महामखी ।
यमुनावरदाता च काश्यपस्य वरप्रदः ॥४६॥
शङ्खचूडवधोद्दामो गोपीरक्षणपत्परः ।
पाञ्चजन्यकरो रामी त्रिरामी वनजो जयः ॥४७॥
फाल्गुनः फाल्गुनसखो विराधवधकारकः ।
रुक्मिणीप्राणनाथश्च सत्यभामाप्रियङ्करः ॥४८॥
कल्पवृक्षो महावृक्षो दानवृक्षो महाफलः ।
अंकुशो भूसुरो भामो भामको भ्रामको हरिः ॥४९॥
सरलः शाश्वतो वीरो यदुवंशी शिवात्मकः ।
प्रद्युम्नो बलकर्ता च प्रहर्ता दैत्यहा प्रभुः ॥५०॥
महाधनो महावीरो वनमालाविभूषणः ।
तुलसीदामशोभाढ्यो जालन्धरविनाशनः ॥५१॥
शूरः सूर्यो मृकण्डश्च भास्करो विश्वपूजितः ।
रविस्तमोहा वह्निश्च वाडवो वडवानलः ॥५२॥
दैत्यदर्पविनाशी च गरुडो गरुडाग्रजः ।
गोपीनाथो महीनाथो वृन्दानाथोऽवरोधकः ॥५३॥
प्रपञ्ची पञ्चरूपश्च लतागुल्मश्च गोपतिः ।
गङ्गा च यमुनारूपो गोदा वेत्रवती तथा ॥५४॥
कावेरी नर्मदा तापी गण्डकी सरयूस्तथा ।
राजसस्तामसः सत्त्वी सर्वाङ्गी सर्वलोचनः ॥५५॥
सुधामयोऽमृतमयो योगिनीवल्लभः शिवः ।
बुद्धो बुद्धिमतां श्रेष्ठो विष्णुर्जिष्णुः शचीपतिः ॥५६॥
वंशी वंशधरो लोको विलोको मोहनाशनः ।
रवरावो रवो रावो बालो बालबलाहकः ॥५७॥
शिवो रुद्रो नलो नीलो लाङ्गली लाङगलाश्रयः ।
पारदः पावनो हंसो हंसारूढो जगत्पतिः ॥५८॥
मोहिनीमोहनो मायी महामायो महामखी ।
वृषो वृषाकपिः कालः कालीदमनकारकः ॥५९॥
कुब्जाभाग्यप्रदो वीरो रजकक्षयकारकः ।
कोमलो वारुणो राजा जलजो जलधारकः ॥६०॥
हारकः सर्वपापघ्नः परमेष्ठी पितामहः ।
खड्‍गधारी कृपाकारी राधारमणसुन्दरः ॥६१॥
द्वादशारण्यसम्भोगी शेषनागफणालयः ।
कामःश्यामःसुखःश्रीदःश्रीपतिःश्रीनिधिःकृतिः ॥६२॥
हरिर्हरो नरो नारो नरोत्तम इषुप्रियः ।
गोपालीचित्तहर्ता च कर्ता संसारतारकः ॥६३॥
आदिदेवो महादेवो गौरीगुरुरनाश्रयः ।
साधुर्मधुर्विधुर्धाता भ्राता क्रूरपरायणः ॥६४॥
रोलम्बी च हयग्रीवो वानरारिर्वनाश्रयः ।
वनं वनी वनाध्यक्षो महावन्द्यो महामुनिः ॥६५॥
स्यमन्तकमणिप्राज्ञो विज्ञो विघ्नविघातकः ।
गोवर्द्धनो वर्द्धनीयो वर्द्धनी वर्द्धनप्रिय ॥६६॥
वर्द्धन्यो वद्धनो वर्द्धी वार्द्धिन्यः सुमुखप्रियः ।
वर्द्धितो वृद्धको वृद्धो वृन्दारकजनप्रियः ॥६७॥
गोपालरमणीभर्ता साम्बकुष्ठविनाशनः ।
रुक्मिणीहरणः प्रेम प्रेमी चन्द्रावलीपतिः ॥६८॥
श्रीकर्ता विश्वभर्ता च नरो नारायणो बली ।
गणो गणपतिश्चैव दत्तात्रेयो महामुनिः ॥६९॥
व्यासो नारायणो दिव्यो भव्यो भावुकधारकः ।
स्वः श्रेयसं शिवं भद्रं भावुकं भविकं शुभम् ॥७०॥
शुभात्मकः शुभः शास्ता प्रशास्ता मेघनादहा ।
ब्रह्मण्यदेवो दीनानामुद्धारकरणक्षमः ॥७१॥
कृष्णः कमलपत्राक्षः कृष्णः कमललोचनः ।
कृष्णः कामी सदाकृष्णः समस्तप्रियकारकः ॥७२॥
नन्दो नन्दी महानन्दी मादी मादनकः किली ।
मिली हिली गिली गोली गोलो गोलालयो गुली ॥७३॥
गुग्गुली मारकी शाखी वटः पिप्पलकः कृती ।
म्लेच्छहा कालहर्ता च यशोदायश एव च ॥७४॥
अच्युतः केशवो विष्णुर्हरिः सत्यो जनार्दनः ।
हंसो नारायणो लीलो नीलो भक्तिपरायणः ॥७५॥
जानकीवल्लभो रामो विरामो विघ्ननाशनः ।
सहस्त्रांशुर्महाभानुर्वीरबाहुर्महोदधिः ॥७६॥
समुद्रोऽब्धिरकूपारः पारावारः सरित्पतिः ।
गोकुलानन्दकारी च प्रतिज्ञापरिपालकः ॥७७॥
सदारामः कृपारामो महारामो धनुर्धरः ।
पर्वतः पर्वताकारो गयो गेयो द्विजप्रियः ॥७८॥
कम्बलाश्वतरो रामो रामायणप्रवर्तकः ।
द्यौर्दिवो दिवसो दिव्यो भव्यो भाविभयापहः ॥७९॥
पार्वतीभाग्यसहितो भ्राता लक्ष्मीविलासवान् ।
विलासी साहसी सर्वी गर्वी गर्वितलोचनः ॥८०॥
मुरारिर्लोकधर्मज्ञो जीवनो जीवनान्तकः ।
यमो यमारिर्यमनो यामी यामविधायकः ॥८१॥
वंसुली पांसुली पांसुः पाण्डुरर्जुनवल्लभः ।
ललिताचन्द्रिकामाली माली मालाम्बुजाश्रयः ॥८२॥
अम्बुजाक्षो महायक्षो दक्षश्चिन्तामणिः प्रभु ।
मणिर्दिनमणिश्चैव केदारो बदराश्रयः ॥८३॥
बदरीवनसम्प्रीतो व्यासः सत्यवतीसुतः ।
अमरारिनिहन्ता च सुधासिन्धुर्विधूदयः ॥८४॥
चन्द्रो रविः शिवः शूली चक्री चैव गदाधरः ।
श्रीकर्ता श्रीपतिः श्रीदः श्रीदेवो देवकीसुतः ॥८५॥
श्रीपतिः पुण्डरीकाक्षः पद्मनाभो जगत्पतिः ।
वासुदेवोऽप्रमेयात्मा केशवो गरुडध्वजः ॥८६॥
नारायणः परंधाम देवदेवो महेश्वरः ।
चक्रपाणिः कलापूर्णो वेदवेद्यो दयानिधिः ॥८७॥
भगवान् सर्वभूतेशो गोपालः सर्वपालकः ।
अनन्तो निर्गुणोऽनन्तो निर्विकल्पो निरञ्जनः ॥८८॥
निराधारो निराकारो निराभासो निराश्रयः ।
पुरुषः प्रणवातीतो मुकुन्दः परमेश्वरः ॥८९॥
क्षणावनिः सार्वभौमो वैकुण्ठो भक्तवत्सलः ।
विष्णुर्दामोदरः कृष्णो माधवो मथुरापतिः ॥९०॥
देवकीगर्भसम्भूतो यशोदावत्सलो हरिः ।
शिवः संकर्षणः शम्भुर्भूतनाथो दिवस्पतिः ॥९१॥
अव्ययः सर्वधर्मज्ञो निर्मलो निरुपद्रवः ।
निर्वाणनायको नित्यो नीलजीमूतसंनिभः ॥९२॥
कलाक्षयश्च सर्वज्ञः कमलारूपतत्परः ।
हृषीकेशः पीतवासो वसुदेवप्रियात्मजः ॥९३॥
नन्दगोपकुमारार्यो नवनीताशनः प्रभुः ।
पुराणपुरुषः श्रेष्ठः शङ्खपाणिः सुविक्रमः ॥९४॥
अनिरुद्धश्चक्ररथः शार्ङगपाणिश्चतुर्भुजः ।
गदाधरः सुरार्तिघ्नो गोविन्दो नन्दकायुधः ॥९५॥
वृन्दावनचरः शौरिर्वेणुवाद्यविशारदः ।
तृणावर्तान्तको भीमो साहसो बहुविक्रमः ॥९६॥
शकटासुरसंहारी बकासुरविनाशनः ।
धेनुकासुरसंघातः पूतनारिर्नृकेसरी ॥९७॥
पितामहो गुरुः साक्षी प्रत्यगात्मा सदाशिवः ।
अप्रमेयः प्रभुः प्राज्ञोऽप्रतर्क्यः स्वप्नवर्द्धनः ॥९८॥
धन्यो मान्यो भवो भावो धीरः शान्तो जगद्‍गुरुः ।
अन्तर्यामीश्वरो दिव्यो दैवज्ञो देवतागुरुः ॥९९॥
क्षीराब्धिशयनो धाता लक्ष्मीवाँल्लक्ष्मणाग्रजः ।
धात्रीपतिरमेयात्मा चन्द्रशेखरपूजितः ॥१००॥
लोकसाक्षी जगच्चक्षुः पुण्यचारित्रकीर्तनः ।
कोटीमन्मथसौन्दर्यो जगन्मोहनविग्रहः ॥१०१॥
मन्दस्मिततमो गोपो गोपिकापरिवेष्टितः ।
फुल्लारविन्दनयनश्चाणूरान्ध्रनिषूदनः ॥१०२॥
इन्दीवरदलश्यामो बर्हिबर्हावतंसकः ।
मुरलीनिनदाह्लादो दिव्यमाल्याम्बराश्रयः ॥१०३॥
सुकपोलयुगः सुभ्रूयुगलः सुललाटकः ।
कम्बुग्रीवो विशालाक्षो लक्ष्मीवान् शुभलक्षणः ॥१०४॥
पीनवक्षाश्चतुर्बाहुश्चतुर्मूर्तिस्त्रिविक्रमः ।
कलङ्करहितः शुद्धो दुष्टशत्रुनिबर्हणः ॥१०५॥
किरीटकुण्डलधरः कटकाङ्गदमण्डितः ।
मुद्रिकाभरणोपेतः कटिसूत्रविराजितः ॥१०६॥
मञ्जीररञ्जितपद सर्वाभरणभूषितः ।
विन्यस्तपादयुगलो दिव्यमङ्गलविग्रहः ॥१०७॥
गोपिकानयनानन्दः पूर्णचन्द्रनिभाननः ।
समस्तजगदानन्दः सुन्दरो लोकनन्दनः ॥१०८॥
यमुनातीरसञ्चारी राधामन्मथवैभवः ।
गोपनारीप्रियो दान्तो गोपीवस्त्रापहारकः ॥१०९॥
श्रृङ्गारमूर्तिः श्रीधामा तारको मूलकारणम् ।
सृष्टिसंरक्षणोपायः क्रूरासुरविभञ्जनः ॥११०॥
नरकासुरहारी च मुरारिर्वैरिमर्दनः ।
आदितेयप्रियो दैत्यभीकरश्चेन्दुशेखरः ॥१११॥
जरासन्धकुलध्वंसी कंसारातिः सुविक्रमः ।
पुण्यश्‍लोकः कीर्तनीयो यादवेन्द्रो जगन्नुतः ॥११२॥
रुक्मिणीरमणः सत्यभामाजाम्बवतीप्रियः ।
मित्रविन्दानाग्नजितीलक्ष्मणासमुपासितः ॥११३॥
सुधाकरकुले जातोऽनन्तप्रबलविक्रमः ।
सर्वसौभाग्यसम्पन्नो द्वारकायामुपस्थितः ॥११४॥
भद्रासूर्यसुतानाथो लीलामानुषविग्रहः ।
सहस्त्रषोडशस्त्रीशो भोगमोक्षैकदायकः ॥११५॥
वेदान्तवेद्यः संवेद्यो वैद्यब्रह्माण्डनायकः ।
गोवर्द्धनधरो नाथः सर्वजीवदयापरः ॥११६॥
मूर्तिमान् सर्वभूतात्मा आर्तत्राणपरायणः।
सर्वज्ञः सर्वसुलभः सर्वशास्त्रविशारदः ॥११७॥
षङ्‍गुणैश्वर्यसम्पन्नः पूर्णकामो धुरन्धरः ।
महानुभावः कैवल्यदायको लोकनायकः ॥११८॥
आदिमध्यान्तरहितः शुद्धसात्त्विकविग्रहः ।
असमानः समस्तात्मा शरणागतवत्सलः ॥११९॥
उत्पत्तिस्थितिसंहारकारणं सर्वकारणम् ।
गम्भीरः सर्वभावज्ञः सच्चिदानन्दविग्रहः ॥१२०॥
विष्वक्सेनः सत्यसन्धः सत्यवान् सत्यविक्रमः ।
सत्यव्रतः सत्यसंज्ञः सर्वधर्मपरायणः ॥१२१॥
आपन्नार्तिप्रशमनो द्रौपदीमानरक्षकः ।
कन्दर्पजनकः प्राज्ञो जगन्नाटकवैभवः ॥१२२॥
भक्तिवश्‍यो गुणातीतः सर्वैश्वर्यप्रदायकः ।
दमघोषसुतद्वेषी बाणबाहुविखण्डनः ॥१२३॥
भीष्मभक्तिप्रदो दिव्यः कौरवान्वयनाशनः ।
कौन्तेयप्रियबन्धुश्च पार्थस्यन्दनसारथिः ॥१२४॥
नारसिंहो महावीरः स्तम्भजातो महाबलः ।
प्रह्लादवरदः सत्यो देवपूज्योऽभयङ्करः ॥१२५॥
उपेन्द्र इन्द्रावरजो वामनो बलिबन्धनः ।
गजेन्द्रवरदः स्वामी सर्वदेवनमस्कृतः ॥१२६॥
शेषपर्यङ्कशयनो वैनतेयरथो जयी ।
अव्याहतबलैश्वर्यसम्पन्नः पूर्णमानसः ॥१२७॥
योगेश्वरेश्वरः साक्षी क्षेत्रज्ञो ज्ञानदायकः ।
योगिहृत्पङ्कजावासो योगमायासमन्वितः ॥१२८॥
नादबिन्दुकलातीतश्चतुर्वर्गफलप्रदः ।
सुषुम्णामार्गसञ्चारी देहस्यान्तरसंस्थितः ॥१२९॥
देहेन्द्रियमनःप्राणसाक्षी चेतः प्रसादकः ।
सूक्ष्मः सर्वगतो देही ज्ञानदर्पणगोचरः ॥१३०॥
तत्त्वत्रयात्मकोऽव्यक्तः कुण्डलीसमुपाश्रितः ।
ब्रहाण्यः सर्वधर्मज्ञः शान्तो दान्तो गतक्लमः ॥१३१॥
श्रीनिवासः सदानन्दो विश्वमूर्तिर्महाप्रभुः ।
सहस्त्रशीर्षा पुरुषः सहस्त्राक्षः सहस्त्रपात् ॥१३२॥
समस्तभुवनाधारः समस्तप्राणरक्षकः ।
समस्तसर्वभावज्ञो गोपिकाप्राणवल्लभः ॥१३३॥
नित्योत्सवो नित्यसौख्यो नित्यश्रीर्नित्यमङ्गलः ।
व्यूहार्चितो जगन्नाथः श्रीवैकुण्ठपुराधिपः ॥१३४॥
पूर्णानन्दघनीभूतो गोपवेषधरो हरिः ।
कलापकुसुमश्यामः कोमलः शान्तविग्रहः ॥१३५॥
गोपाङ्गनावृतोऽनन्तो वृन्दावनसमाश्रयः ।
वेणुवादरतः श्रेष्ठो देवानां हितकारकः ॥१३६॥
बालक्रीडासमासक्तो नवनीतस्य तस्करः ।
गोपालकामिनीजारश्चोरजारशिखामणिः ॥१३७॥
परंज्योतिः पराकाशः परावासः परिस्फुटः ।
अष्टादशाक्षरो मन्त्रो व्यापको लोकपावनः ॥१३८॥
सप्तकोटिमहामन्त्रशेखरो देवशेखरः ।
विज्ञानज्ञानसन्धानस्तेजोराशिर्जगत्पतिः ॥१३९॥
भक्तलोकप्रसन्नात्मा भक्तमन्दारविग्रहः ।
भक्तदारिद्र्यदमनो भक्तानां प्रीतिदायकः ॥१४०॥
भक्ताधीनमनाः पूज्यो भक्तलोकशिवङ्करः ।
भक्ताभीष्टप्रदः सर्वभक्ताघौघनिकृन्तनः ॥१४१॥
अपारकरुणासिन्धुर्भगवान् भक्ततत्परः ॥१४२॥

॥ फलश्रुतिः ॥
इति श्रीराधिकानाथसहस्त्रं नामकीर्तनम् ।
स्मरणात् पापराशीनां खण्डनं मृत्युनाशनम् ॥१॥
वैष्णवानां प्रियकरं महारोगनिवारणम् ।
ब्रह्महत्या सुरापानं परस्त्रीगमनं तथा ॥२॥
परद्रव्यापहरणं परद्वेषसमन्वितम् ।
मानसं वाचिकं कायं यत्पापं पापसम्भवम् ॥३॥
सहस्त्रनामपठनात् सर्वं नश्‍यति तत्क्षणात् ।
महादारिद्र्ययुक्तो यो वैष्णवो विष्णुभक्तिमान् ॥४॥
कार्तिक्यां सम्पठेद्रात्रौ शतमष्टोत्तरं क्रमात् ।
पीताम्बरधरो धीमान् सुगन्धिपुष्पचन्दनैः ॥५॥
पुस्तकं पूजयित्वा तु नैवेद्यादिभिरेव च ।
राधाध्यानाङ्कितो धीरो वनमालाविभूषितः ॥६॥
शतमष्टोत्तरं देवि पठेन्नामसहस्त्रकम् ।
तुलसीमालया युक्तो वैष्णवो भक्तितत्परः ॥७॥
रविवारे च शुक्रे च द्वादश्यां श्राद्धवासरे ।
ब्राह्मणं पूजयित्वा च भोजयित्वा विधानतः ॥८॥
यः पठेद्वैष्णवो नित्यं स याति हरिमन्दिरम् ।
कृष्णेनोक्तं राधिकायै मयि प्रोक्तं पुरा शिवे ॥९॥
नारदाय मया प्रोक्तं नारदेन प्रकाशितम् ।
मया त्वयि वरारोहे प्रोक्तमेतत्सुदुर्लभम् ॥१०॥
गोपनीयं प्रयत्नेन न प्रकाश्यं कथञ्चन ।
शठाय पापिने चैव लम्पटाय विशेषतः ॥११॥
न दातव्यं न दातव्यं न दातव्यं कदाचन ।
देयं शिष्याय शान्ताय विष्णुभक्तिरताय च ॥१२॥
गोदानब्रह्मयज्ञादेर्वाजपेयशतस्य च ।
अश्वमेधसहस्त्रस्य फलं पाठे भवेद् ध्रुवम् ॥१३॥
एकादश्यां नरः स्नात्वा सुगन्धिद्रव्यतैलकैः ।
आहारं ब्राह्मणे दत्त्वा दक्षिणां स्वर्णभूषणम् ॥१४॥
तत आरम्भकर्ताऽस्मात् सर्वं प्राप्नोति मानवः ।
शतावृत्तं सहस्त्रं च यः पठेद्वैष्णवो जनः ॥१५॥
श्रीवृन्दावनचन्द्रस्य प्रसादात् सर्वमाप्नुयात् ।
यद्‍गृहे पुस्तकं देवि पूजितं चैव तिष्ठति ॥१६॥
न मारी न च दुर्भिक्षं नोपसर्गभयं क्वचित् ।
सर्पादिभूतयक्षाद्या नश्यन्ति नात्र संशयः ॥१७॥
श्रीगोपालो महादेवि वसेत् तस्य गृहे सदा ।
गृहे यत्र सहस्त्रं च नाम्नां तिष्ठति पूजितम् ॥१८॥
॥ इति श्रीसम्मोहनतन्त्रे पार्वतीश्वरसंवादे श्रीगोपालसहस्त्रनामस्तोत्रं सम्पूर्णम् ॥

श्रीऋण-हरण-कर्तृ-गणपति-स्तोत्र-मन्त्र

श्रीऋण-हरण-कर्तृ-गणपति-स्तोत्र-मन्त्र

ध्यान

ॐ सिन्दूर-वर्णं द्वि-भुजं गणेशं लम्बोदरं पद्म-दले निविष्टम्।

ब्रह्मादि-देवैः परि-सेव्यमानं सिद्धैर्युतं तं प्रणामि देवम्।।

।।मूल-पाठ।।

सृष्ट्यादौ ब्रह्मणा सम्यक् पूजितः फल-सिद्धये।

सदैव पार्वती-पुत्रः ऋण-नाशं करोतु मे।।१

त्रिपुरस्य वधात् पूर्वं शम्भुना सम्यगर्चितः।

सदैव पार्वती-पुत्रः ऋण-नाशं करोतु मे।।२

हिरण्य-कश्यप्वादीनां वधार्थे विष्णुनार्चितः।

सदैव पार्वती-पुत्रः ऋण-नाशं करोतु मे।।३

महिषस्य वधे देव्या गण-नाथः प्रपुजितः।

सदैव पार्वती-पुत्रः ऋण-नाशं करोतु मे।।४

तारकस्य वधात् पूर्वं कुमारेण प्रपूजितः।

सदैव पार्वती-पुत्रः ऋण-नाशं करोतु मे।।५

भास्करेण गणेशो हि पूजितश्छवि-सिद्धये।

सदैव पार्वती-पुत्रः ऋण-नाशं करोतु मे।।६

शशिना कान्ति-वृद्धयर्थं पूजितो गण-नायकः।

सदैव पार्वती-पुत्रः ऋण-नाशं करोतु मे।।७

पालनाय च तपसां विश्वामित्रेण पूजितः।

सदैव पार्वती-पुत्रः ऋण-नाशं करोतु मे।।८

इदं त्वृण-हर-स्तोत्रं तीव्र-दारिद्र्य-नाशनं,

एक-वारं पठेन्नित्यं वर्षमेकं सामहितः।

दारिद्र्यं दारुणं त्यक्त्वा कुबेर-समतां व्रजेत्।।