Tag Archives: भविष्यपुराणे

शनैश्चरस्तवराजः

|| शनैश्चरस्तवराजः || श्री गणेशाय नमः || नारद उवाच || ध्यात्वा गणपतिं राजा धर्मराजो युधिष्ठिरः | धीरः शनैश्चरस्येमं चकार स्तवमुत्तमम || १|| शिरो में भास्करिः पातु भालं छायासुतोऽवतु | कोटराक्षो दृशौ पातु शिखिकण्ठनिभः श्रुती || २|| घ्राणं मे भीषणः पातु मुखं बलिमुखोऽवतु | स्कन्धौ संवर्तकः पातु भुजौ मे भयदोऽवतु || ३|| सौरिर्मे हृदयं पातु नाभिं […]